________________
1
२४९एकोनपञ्चाशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
अथैकोनपञ्चाशदधिकद्विशततमोऽध्यायः ।
१७८३
वसिष्ठ उवाच (लोमश उवाच ) -
२
८
अत्र ते कथयिष्यामि इतिहासं पुरातनम् । पुरा कृतयुगे राजन्दे (विन दे ) शे मालवसंज्ञके ॥ १ अवन्तिविषये राजा वीरसेनोऽभवत्पुरा । नर्मदातीरमाश्रित्य राजसूयं चकार सः ॥ पोडशैरश्वमेधैश्च स्वर्णवेदिविराजितैः । स्वर्णभूषणयूपाट्यै रेजे सोऽपि यथाविधि । प्रददौ धनराशींश्च द्विजेभ्यः पर्वतोपमान् । [वदान्यो देवताभक्तो गोपदश्च सुवर्णदः ॥ ब्राह्मणो भद्रको नाम मूर्खो हीनकुलस्तथा ] | कृषीवलो दुराचारः सर्वधर्मवहिष्कृतः ॥ सीरकर्मसमुद्विग्नो बन्धुभिश्च समुज्झितः । इतस्ततः परिभ्रम्य निर्गतो वृत्तिपीडितः ।। दैवतः सार्थवाहश्च प्रयागं स समागतः । महामाघीं पुरस्कृत्य सस्त्रौ तत्र दिनत्रयम् ॥ अनघः स्नानमात्रेण भूत्वा हि स द्विजोत्तमः । प्रयागाच्चलितस्तत्र पुनर्यस्मात्समागतः ॥ स राजा सोऽपि विप्रश्च विपन्नावेकदा तदा । तयोर्गतिं समां दृष्ट्वा मया शक्रस्य संनिधौ ॥ ९ तेजो रूपं बलं सैन्यं देवयानं विभूषणम् । कल्पद्रुमञ्जरीमालागीतनृत्यं समं तयोः ॥ इति दृष्ट्वा हि माहात्म्यं क्षेत्रस्य कथमु ( च मयो) च्यते । माघः सितासिते विप्र राजसूयसमो भवेत् धनुत्रिंशत्सुविस्तीर्णे सितनीलाम्बुसंगमे । माघी न पुनरावृत्ती राजसूयी पुनः पतेत् ॥ १२ माघमासे यदा कोऽपि सितासितजलं स्पृशेत् । स धन्यो यः स्पृशेत्तं तु महापातकहा हि सः ॥ किमत्र बहुनोक्तेन श्रूयतां द्विज निश्चितम् । समुद्भूतफलं पापं तीर्थे माघः प्रणाशयेत् ॥ अत्र ते कथयिष्यामि सावधानमतिः शृणु । पिशाचमोक्षणं नाम इतिहासं पुरातनम् || शृण्वन्त्वप्सरसो बालाः शृणोतु त्वत्सुतस्तथा । मत्प्रसादात्स्मृतिर्लब्धा पैशाच्यान्मुक्तिकामिनः पुरा देवयुतिर्विवैष्णवो वेदपारगः । पिशाचं मोक्षयामास करुणाद्भुतमानसः ॥
१०
१४ १५
वेदनिधिरुवाच
कुत्र स्थितः कस्य पुत्रो नियमः कोऽस्य चाभवत् । केन वा वैष्णवी वृत्तिः कः पिशाचश्च मोक्षितः एतद्विस्तरतः सर्व कीर्तय त्वं महामुने । कौतूहलं महापुण्यं श्रोतुं मे त्वत्प्रसादतः ॥ लोमश उवाच —
१९
लक्षमस्रवणेऽरण्ये सरस्वत्या विनिर्गमे । तत्राऽऽश्रमपदं तस्य शैलमाश्रित्य शोभते ॥ शालैस्तालैस्तमालैश्च विल्वैर्य कुलपाटलैः । चिश्चिणीचारुविल्वैश्च चूतचम्पककाननैः ॥ करजैः कोविदारैश्च केशरैः कुंजराशनैः । तिलकैः कर्णिकारैश्च कुम्भीखदिरतिन्दुकैः ॥ वानीरैः : शेलुजम्बीरैः पीलुदुम्बरवेतसः । साक्षोटैरटरूपैश्च क्षीरिकाकरमर्दकैः ॥ वीजपूरैः सनारङ्गै रम्भाराजिविराजितैः । पनसै रसवद्भिश्व नालिकेरैः सदाफलैः ॥ सप्तच्छदैखिपणैश्च शिरीपामलकः शुभैः । कर्कन्धूलकुचैरक्षैः पारिभदैर्वचादिभिः ।। केतकैः सिन्धुवारैश्व तगरैः कुन्दमल्लकैः । पद्मेन्दीवरकहारैर्मालती यूथिकादिभिः ॥ + मालतीमो गरैश्चैव जातीफलविराजितैः । पुंनागैः किंशुकैश्चैव ववरीतुलसीदुमैः ] ॥
* धनुश्चिद्वान्तर्गतः पाठः क. ख. च. छ. ज. झ. र. ल. पुस्तकस्थ: । + अयं श्लोको र. ल. पुस्तकस्थोऽशुद्धश्च । १ ख छ र ल णं ।
४
१७
२०
२१
૩
२३
२४
२५
२६
२७