________________
१७८१
२४८अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः]पद्मपुराणम् ।
वसिष्ठ उवाचएवं तेनाऽऽशु शप्तास्तास्तं त्यक्त्वा पुरतः स्थिताः ॥
कन्या ऊचु:किमेतच्चेष्टितं पाप अनागसि जने त्वया । प्रियकृत्येऽप्रियं कर्ता धिक्तां धर्मज्ञतां तव ॥ १३ अनुरक्तेषु भक्तेषु मित्रेषु द्रोहकारिणः । पुंसो लोकद्वये सौख्यं न विन्दन्तीति नः श्रुतम् ॥ तस्माद्भवांश्च नः शापात्पिशाचो भव सत्वरम् ।।
वसिष्ठ उवाचइत्युक्त्वोपरता बाला निश्वसत्यः क्षुधाकुलाः। तदैवान्योन्यसंरम्भात्तस्मिन्सरसि पार्थिव ॥३५ ताः कन्या ब्रह्मचारी च सर्वे पिशाचतां गताः । पिशाच्यश्च पिशाचश्च क्रन्दमानाः मुदारुणम्।। क्षपयन्ति विपाकं तं पूर्वोपात्तस्य कर्मणः । स्वकाले प्रभवत्येव पूर्वोपात्तं शुभाशुभम् ॥ ३७ खच्छायमिव दुर्वारं देवानामपि पार्थिव । क्रन्दन्ति पितरस्तासां मातरस्तत्र तस्य च ॥ ३८ हा प्रमादश्च बालानां दोषो हि दुरतिक्रमः । तत ऊर्ध्वं पिशाचास्त आहारार्थ सुदुःखिताः ३९ इतश्चेतश्च धावन्तो वसन्ति सरसस्तटे । एवं बहुतिथे काले लोमशो मुनिसत्तमः ॥ ४० पौषस्य च चतुर्दश्यामच्छोदे स्नातुमागतः । तं दृष्ट्वा ब्राह्मणं सर्वे पिशाचाः क्षुत्समाकुलाः॥४१ धावन्तो हन्तुकामास्ते मिलित्वा यूथवर्तिनः । दह्यमानाः सुतीक्ष्णेन तेजसा लोमशस्य च ॥४२ असमर्थाः पुरः स्थातुं ते सर्वे दूरतः स्थिताः । तत्र वेदनिधिविप्रस्तदैव हि समागतः ॥ ४३ समीक्ष्य लोमशं राजन्साष्टाङ्गं प्रणिपत्य च । उवाच मनृतां वाचं कृत्वा शिरसि चाञ्जलिम् ४४
वेदनिधिरुवाचमहाभाग्योदये विप्र साधूनां संगतिर्भवेत् । गङ्गादिसर्वतीर्थेषु यो नरः स्नाति सर्वदा ॥ ४५ यः करोति सतां सङ्गं तयोः सत्संगतिर्वरा । गुरूणां संगमो विप्र दृष्टादृष्टफलप्रदः ॥ स्वर्गदो रोगहारी च किं तु सोपद्रवी न तु(?) ॥
वसिष्ठ उवाचइत्युक्त्वा कथयामास पूर्ववृत्तान्तमद्भुतम् ॥
वेदनिधिरुवाचइमा गन्धर्वकन्यास्ता बटुः सोऽयं ममात्मजः । सर्वे पिशाचरूपेण मिथःशापविमोहिताः ॥ ४९ दीनाननाश्च तिष्ठन्ति तवाग्रे मुनिसत्तम । त्वदर्शनेन बालानां निस्तारोऽद्य भविष्यति ॥ सूर्योदये तमस्तोमः किं न लीयेत गहरे ॥
वसिष्ठ उवाचश्रुत्वैवं लोमशो राजन्कृपार्टीकृतमानसः । प्रत्युवाच महातेजास्तं मुनि पुत्रदुःखितम् ॥ ५१
लोमश उवाचमत्प्रसादाच्च बालानां स्मृतिः सपदि जायताम् । धर्म च वच्मि तं येन मिथःशापो लयं व्रजेत्५२
वेदनिधिरुवाचमहर्षे कथ्यतां धर्मो मुच्येरन्येन बालकाः । नायं कालो विलम्बस्य शापाग्निरुणो यतः ॥५३
लोमश उवाचमया मार्धं प्रकुर्वन्तु माघस्नानं विधानतः । शापान्मोक्ष्यन्ति माघान्ते नान्यथा निष्कृतिर्भवेत्५४