________________
महामुनिश्रीव्यासप्रणीतं -
वसिष्ठ उवाच -
आकर्ण्य तस्य वाक्यानि तमूचुस्ता वरस्त्रियः । सकलध्वनि सोत्कण्ठाः कोकिला इव माधवे ११
१७८०
[ ६ उत्तरखण्डे
कन्या ऊचु:
धर्मादर्थोऽर्थतः कामः कामाद्धर्मफलोदयः । इत्येवं निर्णयं शास्त्रे वर्णयन्ति विपश्चितः ॥ कामो धर्मबाहुल्यात्पुरतस्ते समुत्थितः । सेव्यतां विविधैर्भोगैः स्वर्गभूमिरियं यतः ॥ वसिष्ठ उवाच -
श्रुत्वा तद्वचनं तासां प्राह गम्भीरया गिरा ॥
१२
१३
१४
ऋषिकुमार उवाच -
तथ्यं वो वचनं किं तु समाप्यैतत्स्वकं व्रतम् । प्राप्यानुज्ञां गुरोः कुर्वे विवाहकर्म नान्यथा ॥ १५ वसिष्ठ उवाच
१६
१ न. र. ल. 'णो धर्मवि' ।
इत्युक्ताः पुनरूचुस्ताः स्फुटं मूर्खोऽसि सुन्दर ||
सिद्धौषधं ब्रह्म रसायनं च सिद्धिर्निधिः साधुकुला वराङ्गनाः । मन्त्रस्तथा सिद्धिरसश्च धर्मतो मुने निषेव्याः सुधिया समागताः ॥ कार्य तु दैवादि सिद्धिमागतं तस्मिन्नुपेक्षां न च यान्ति नीतिगाः । यस्मादुपेक्षा न पुनः फलप्रदा तस्मान्न दीर्घीकरणं प्रशस्यते ॥ विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् । नीचादध्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि ॥ सान्द्रानुरागाः कुलजन्मनिर्मलाः स्नेहार्द्रचित्ताः सुगिरः स्वयंवराः । कन्याः सुरूपाः किल चारुलोचना धन्या लभन्तेऽत्र नरास्तु नेतरे || $ वयं सुरसुन्दर्यः क भवांस्तापसो वरः । दुर्घटस्य विधाने हि मन्ये धाताऽतिपण्डितः ॥ २१ तस्मादस्मानिदानीं तु स्वीकुर्यान्मङ्गलं भवान् । गान्धर्वेण विवाहेन न जीवामोऽन्यथा वयम् २२
२०
वसिष्ठ उवाच -
श्रुतवाक्यस्ततः माह ब्राह्मणो वेदवित्तमः ||
૨૨ રૃ
१७
१८
१९
ऋषिकुमार उवाच -
भो मृगाक्ष्यः कथं त्याज्यो धर्मो धर्मधनैर्नरैः । धर्मश्चार्थश्च कामश्च मोक्षश्चेति चतुष्टयम् ।। २४ यथोक्तं सफलं ज्ञेयं विपरीतं तु निष्फलम् । नाकालेऽहं व्रती कुर्यामतो दारपरिग्रहम् ॥ २५ न क्रियाफलमाप्नोति क्रियाकालं न वेत्ति यः । यतो धर्मविचारेऽस्मिन्प्रसक्तं मम मानसम् ॥ २६ तस्माच्छृणुत हे कन्याः समीहे न स्वयंवरम् ॥
२७
वसिष्ठ उवाच --
एवं श्रुत्वाऽऽशयं तस्य समीक्ष्यैवं परस्परम् । करात्करं विमुच्याथ जग्राहाङ्घ्रि प्रमोहिनी ॥ २८ भुजौ जगृहतुस्तस्य सुशीला सुस्वरा तदा । आलिलिङ्ग सुतारा च चुचुम्बाऽऽस्यं च चन्द्रिका ।। तथाऽपि निर्विकारोऽसौ प्रलयानलसंनिभः । शशाप ब्रह्मचारी तु कोपेनात्यन्तमूर्च्छितः ॥ ३० ऋषिकुमार उवाचपिशाच्य इत्र मां लग्नास्तत्पिशाच्यो भविष्यथ ॥
३१
1
1