________________
२४८अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१७७९ कन्या ऊचुः-- क्रीडन्त्यः किंनरी भिस्तु साधु संहतकन्दुकाः। [+संस्थितास्तेन म ज्ञातं दिवसादि सरोवरे ७२ पथि श्रान्ता वयं मातः संतापस्तेन नस्तनौ । मोहेन महता वक्तुं न केनाप्युत्सहामहे ] ॥ ७३
वसिष्ठ उवाचइत्युक्त्वा लुलुटुस्तत्र मणिभूमौ कुमारिकाः । आकारं गोपयन्त्यस्ता मुग्धा जल्पन्ति मातृभिः॥ काचिन्नतयति क्रीडामयूरं न मुदा तदा । शुकं न वादयत्यन्या पञ्जरस्थं यथा पुरा ॥ ७५ लालयेन्नकुलं नान्या नो लापयति सारिकाम् । अपराऽतीव संमुग्धा नैव खेलति सारसैः॥७६ भेजिरे न विनोद ता रेमिरे न च मन्दिरे । ऊचिरे बान्धवैर्नालं वीणावाद्यं न चक्रिरे ॥ ७७ कल्पद्रुमप्रसूनं यद्रसवत्तत्सुधोपमम् । मन्दारकुसुमामोदि न पपुमधुरं मधु ॥
७८ योगिन्य इव ताः कन्या नासाग्रन्यस्तलोचनाः । अलक्ष्यध्यानसंतानाः पुरुषोत्तममानसाः ७९ चन्द्रकान्तमणिच्छन्नलवद्वारिसुशीतले । वातायने क्षणं स्थित्वा जलयन्त्रे क्षणं क्षणात् ॥ ८० रचयन्त्यः क्षणं शय्यां दीर्घिकाम्भोजिनीदलैः। वीज्यमानाः सखीभिस्ताः शीतलैः कदलीदलैः
इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्टदिलीपसंवादे मप्तचत्वारिंशदधिकाशिततमोऽध्यायः ॥ २४७ ।। (२९) आदितः श्लोकानां समष्टयङ्काः--४४७८५
अथाष्टचत्वारिंशदधिकद्विशततमोऽध्यायः ।
वसिष्ठ उवाचइत्थं युगसमां रात्रिमनयंस्ता वरस्त्रियः । कथंचिद्धीरतां कृत्वा सज्वरा विज्वरा इव ॥ १ मातोममणिं दृष्ट्वा मन्यमानाः स्वजीवितम् । विज्ञाप्य मातरं स्वां स्वां गौरी पूजयितुं गताः२ स्नात्वा तेन विधानेन पुष्पै पैस्तथा पुनः । विधिवत्पूजयित्वा तु गायन्त्यस्तत्र तस्थिरे ॥ ३ एतस्मिन्नन्तरे चैव स्नातुं विप्रः समागतः । पितुराश्रमतस्तस्मादच्छोदेऽस्मिन्सरोवरे ॥ ४ मित्रं दृष्ट्वा हि राज्यन्ते पद्मिन्य इव कन्यकाः । उत्फुल्लनयना जातास्तं दृष्ट्वा ब्रह्मचारिणम् ।।५ गत्वा तदैव ताः कन्याः समीपं ब्रह्मचारिणः । सव्यापसव्यवन्धेन बाहुपाशं च चक्रिरे ॥ ६
कन्या ऊचुःगतोऽसि धूर्त पूर्वेधुर्गन्तुमद्य न शक्यसे । वृतश्च ननमस्माभिर्नात्र तेऽस्ति विचारणा ।। ७
वसिष्ठ उवाचइत्युक्तोऽसौ द्विजः प्राह प्रहसन्बाहुपाशगः ॥
___ ऋषिपुत्र उवाचयुष्माभिरुच्यते भद्रमनुकूलं प्रियं वचः। प्रथमाश्रमनिष्ठस्य किं तु नाद्यापि मे व्रतम् ॥ ९ वेदाध्ययनशीलस्य पारं नीतं गुरोः कुले। आश्रमे यत्र यो धर्मो रक्षणीयः स पण्डितैः ॥ विवाहोऽयमतो मन्ये न धर्म इति कन्यकाः ॥
** धनुचिहान्तर्गतः पाठः, ख. र. ल. पुस्तकस्थः ।