________________
महामुनिश्रीन्यासप्रणीतं -
योषितां नयनतीक्ष्णसायकैर्भू लताकुटिलचापनिर्गतैः । धन्विना मकरकेतुना हतः कस्य नो पतति हा मनोमृगः ॥ तावदेव नयधीविराजते तावदेव जनताभयं भवेत् । तावदेव दृढचित्तता भृशं तावदेव गणना कुलस्य च ॥ तावदेव तपसः प्रगल्भता तावदेव यमसेवनं नृणाम् । यावदेव वनितेक्षणासवैर्माद्यतेऽद्भुतमदैर्न पूरुषः || मोहयन्तु मदयन्तु रागिणो योषितः स्वललितैर्मनोहरैः । मोहयन्ति मदयन्ति मामिमा धर्मरक्षणपरं हि कैर्गुणैः ॥ मांसरक्तमलमूत्रनिर्मिते योषितां वपुपि निर्गुणेऽशुचौ । कामिनश्च परिकल्प्य चारुतां हा रमन्ति सुविमूढचेतसः ॥ दारुणो हि परिकीर्तितोऽङ्गनासंनिधिर्विमलबुद्धिभिर्नरैः । यावदत्र न समीपगा इमास्तावदेव हि गृहं व्रजाम्यहम् ॥ वसिष्ठ उवाच -
१७७८
[ ६ उत्तरखण्डे
४९
५०
१ ख. र. ल. 'तासुचा । २२. ल. निर्घुगे ।
५१
५२
५३
५४
५६
समीपं तस्य यावद्धि नाऽऽगच्छन्ति वराङ्गनाः । वैष्णवेन प्रभावेन तावदन्तर्दधे द्विजः ॥ ५५ तस्य योगबलाद्भूप गतस्यादर्शनं तदा । दृष्ट्वा तदद्भुतं कर्म वैष्णवं ब्रह्मचारिणः || वित्रस्तनयना बालाः कुरङ्गय इव कातराः । संभ्रान्तनयनाः शून्या ददृशुस्ता दिशो दश ।। ५७ इन्द्रजालं स्फुटं वोत्तमायां जानाति वा पुनः । दृष्टोऽप्यदृष्टरूपोऽभूदित्यूचुश्च परस्परम् ॥ ५८ तप्तं च हृदयं तासां तस्यैव हृच्छयाशिना । ज्वलद्दावानलेनेव सुदग्धं सान्द्रकाननम् ॥
५९
कन्या ऊचुः
त्यक्त्वेन्द्रजालिकां विद्यां कान्त दर्शय सत्वरम् । स्वात्मानं न हि ते युक्तं प्राग्ग्रासे मक्षिकोपमम् हा कष्टं दर्शितः कस्माद्धात्रा संघटितः कुनः । ज्ञातं महानुसंतापहेतोर्नस्त्वं विनिर्मितः ॥ ६१ कच्चित्ते निर्दयं चेतः कच्चिदस्मासु नो मतिः । कच्चिद्धूर्तोऽसि हे कान्त कच्चिन्मुष्णासि नो मनः कच्चिन्न प्रत्ययोsस्मासु कच्चिदस्मान्परीक्षसे । कच्चिन्नर्मकलाशीलः कच्चिन्मायाविशारदः ।। ६३ कच्चिच्चित्ते प्रविष्टस्त्वं वेत्सि विज्ञानलाघवम् । कच्चिन्निर्गमनोपात्यं न जानासि कुतः पुनः ॥ ६४ कच्चिद्रिनापराधं तु त्वमस्मासु प्रकुप्यसे । कच्चिद्दुःखं न जानासि परेषां विप्रलम्भनम् ।। ६५ त्वदर्शनं विना नूनं हृदयेश्वर सांप्रतम् । न जीवामोऽथ जीवामः पुनः संदर्शनेन ते ॥ ६६ वयं च नीयन्तां तत्र शीघ्रं यत्र गतो भवान् । त्वद्दर्शनहरो धाता व्यधान्मोदाङ्कुरच्छिदाम् ६७ सर्वथा दर्शनं देहि कारुण्यं भज सर्वदा । पर्यन्तं न प्रपश्यन्ति कस्यचित्सज्जना जनाः ।। ६८
1
वसिष्ठ उवाच -
I
इत्थं विलप्य ताः कन्याः प्रतीक्ष्य चपलेक्षणाः । पितुर्भयाद्गृहं गन्तुं शीघ्रमारेभिरे ततः ॥ ६९ तत्प्रेमनिगडैर्बद्धन भृशं विरहविक्लवाः । कथंचिद्धैर्यमालम्ब्य ताः स्वं स्वं गृहमाययुः ॥ आगताः पतिताः सर्वा जलयन्त्रसमीपतः । किमेतन्मातृभिः पृष्टाः कुतः कालात्ययोऽजनि ॥ ७१
७०