SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ २८ २४७सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् । १७७७ हेमगौराश्च हेमामा हेमालंकारभूषिताः । हेमचम्पकमालिन्यो हेमच्छविसुवाससः ॥ २६ स्वरग्रामावलीहासु विविधामूर्छनासु च । तालदानविनोदेषु वेणुवीणावादने ।। २७ मृदङ्गनादसंगीते लास्यमार्गलयेषु च । विचित्रादिविनोदेषु कलासु च विशारदाः॥ *एवंभूताश्च ताः कन्या मुमुदुः क्रीडनैर्वरैः] । पितृभिर्लालिताः सत्यश्चेरुश्च धनदालये ॥ २९ कौतुकादेकदा पञ्च मिलिता मासि माधवे । कन्या मन्दारपुष्पाणि विचिन्वत्यो वनाद्वनम् ॥३० गौरी समाराधयितुं वराङ्गनाः कदाचिदच्छोदसरोवरं ययुः। हेमाम्बुजानि प्रवराणि ताः पुनस्तस्मादुपादाय वरोत्पले सह ॥ वैदूर्यशुभ्रस्फटिके प्रकुट्टिमे स्नात्वा सरस्यां परिधाय चाम्बरम् । मोमेन च स्थण्डिलपिण्डिकामयीं सुवर्णसिक्ताभिरुमा विनिर्ममः॥ आवाह्य तां कुङ्कमपङ्कचन्दनैरभ्यर्च्य गौरीवरपङ्कजादिभिः । नानोपचारेश्च सुभक्तिभाविता लास्यप्रयोगेर्ननृतुः कुमारिकाः ॥ गान्धारमाश्रित्य वरं स्वरं ततो गेयं सुतारध्वनिभिः सुमूर्छितम् । एणीदृशस्ताः प्रजगुः कलाक्षरं चारुप्रबन्धं गतिभिश्च सुस्वरम् ॥ तस्मिन्सुतारे रसवर्षहर्षदे कन्यास्वलं निर्भरचित्तवृत्तिषु । अच्छोदतीर्थप्रवरे तदाऽऽगतः स्नातुं मुनर्वेदनिधेः सुतोऽनिपः ॥ रूपेण निःसीमतरो वराननः पयोजपत्रायतलोचनो युवा । विस्तीर्णवक्षाः सुभुजोऽतिसुन्दरः श्यामच्छविः काम इवापरो हि सः॥ ३६ स ब्रह्मचारी सुशिखो विराजते दण्डेन युक्तो धनुषेव मन्मथः। एणाजिनप्रावरणः सुसूत्रध्रुग्हेमाभमौञ्जीकटिसूत्रमेखलः ॥ तं दृष्ट्वा ब्राह्मणं बालास्तास्तत्र सरसीतटे । जहषुः कौतुकाविष्टाः कोऽयं नो नयनातिथिः॥३८ संत्यक्तनत्यगीतास्तास्तस्याऽऽलोकनलालसाः। हरिण्यो लुब्धकेनेव विद्धाः कामेन सायकैः३९ पश्य पश्येति जल्पत्यो मुग्धाः पञ्च सुसंभ्रमम् । तस्मिन्विप्रवरे यूनि कामदेवभ्रमं ययुः ॥ ४० पुनः पुनस्तमभ्यर्च्य नयनैः पङ्कजैरिव । पश्चाद्विचार आरब्धश्चाप्सरोभिः परस्परम् ॥ ४? कन्या ऊचुःयद्ययं कामदेवः स्यादतिहीनः कथं चरेत् । आहोस्विदश्विनौ देवो तो लोके युग्मचारिणौ ४२ गन्धर्वः किंनरो वाऽथ सिद्धो वा कामरूपधृक् । ऋपिपुत्रोऽथवा कश्चित्कश्चिद्वा मानुपोत्तमः ४३ अथवा कश्चिदेवायं धात्रा सृष्टो हि नः कृते । यथा भाग्यवतामर्थे निधानं पूर्वकर्मभिः ॥ ४४ तथाऽस्माकं कुमारीणां गौयोऽऽनीतो नरोत्तमः । करुणाजलकल्लोलप्लवाीकृतचित्तया ॥ ४५ मया वृतस्त्वया चायं वृतश्चायं मयेति च । एवं पञ्चसु कन्यासु वदन्तीषु नृपोत्तम ॥ ४६ वसिष्ठ उवाचश्रुत्वा तद्वचनं तत्र कृतमाध्याहिकक्रियः । आलोच्य हृदये सोऽपि विनमेतदुपस्थितम् ॥ ४७ ऋपिकुमार उवाच ब्रह्मविष्णुगिरिशादयः सुरा येऽपि सिद्धमुनयः पुराविदः। रे पि योगवलिनो विमोहिता लीलया तदवलाभिरद्भुतम् ॥ * इदमधे ख. र. ल. पुस्तकस्थम् । ___४८ २२३
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy