________________
१७७६
महामुनिश्रीव्यासप्रणीतं
माघे प्रपादानतपःप्रसेवनं स्नानं हरेः पूजनमक्षयं नृप । तस्माद्यथाशक्ति नरैः प्रयत्नतः स्नात्वा प्रदेयं वसनान्नकाञ्चनम् ॥ माघेऽन्नदाताऽमृतपः सुरालये हेम्नः प्रदाता बलभित्समीपगः । दीपानिवासांसि ददन्नरः सदा सूर्यस्य लोके वसति प्रभामेयः ॥ यज्ञैश्च दानैः सुतपोभिरुज्ज्वलैः सुब्रह्मचर्यैर्वरयोगसेवया । शुद्धा भवन्तीह तथा न पापिनः स्नानैर्यथा तीर्थभवैर्हि माघजैः ॥ दुःखौघसंतप्तिमसह्य यातनां यामीं न ते यान्त्यपि पापकारिणः । ये माघमासे वरतीर्थमज्जनं कुर्वन्ति चादितसूर्यमण्डले । स्नात्वा हि माघे हरिमर्चयन्ति ये स्वर्गच्युता भूपतयो भवन्ति । भव्याः सुरूपाः सुभगाः प्रियंवदा धर्मान्विता भूरिधनाः शतायुषः ॥ rasad काष्ठचयो यथा हुतो भस्मावशेषो भवतीह तत्क्षणात् । स्नानेन माघस्य तथा विलीयतेऽक्षुद्रोऽपि पापौघमहाद्रिसंचयः ॥ कायेन वाचा मनसा च पातकं ज्ञातं यदज्ञातमलं कृतं नरैः । स्नानं तु माघे वरतीर्थसंभवं सर्व दहेद्विष्णुरिवाऽऽशु दुर्गतिम् ॥ संभुज्यमाने कलुषे हि पार्थिव प्रमादतोऽपीह नृणां कथंचन । स्नानं तु माघस्य यदि प्रसज्यते तदैव तत्संक्षयमेति निश्चितम् ॥ गन्धर्व कन्याः पृथिवीश शापजं संभुज्यमानार्घेफलं दुरत्ययम् । स्नानाद्विमुक्ताः खलु माघसंभवाद्वाक्यात्पुरा लोमशजात्तदद्भुतम् ॥ सूत उवाच -
भुत्वैतत्पार्थिवः प्रीत्या नत्वा तत्पादपङ्कजम् । श्रद्धया परया नम्रस्तं पप्रच्छ पुरोधसम् ॥ १६ दिलीप उवाच -
भगवन्ब्रूहि कन्याभिः प्राप्तः शापः कथं कुतः । कस्यापत्यानि तास्तासां नाम किं कीदृशं वयः कथं लोमशवाक्येन पातकाच्छासंभवात् । विमुक्ताः कुत्र ताः सख्नुर्माघं ताः कतिसंख्यया १८ वसिष्ठ उवाच --
१९
श्रूयतां राजशार्दूल धर्मगर्भा परां कथाम् । यथाऽरणिर्वह्निगर्भा धर्मसूर्वह्निरिव ॥ गन्धर्वः सुखसंगीतस्तस्य कन्या प्रमोहिनी । सुशीलस्य सुशीला च सुस्वरा स्वरवेदिनः || २० सुतारा चन्द्रकान्तस्य चन्द्रिका सुप्रभस्य च । इमानि खलु नामानि तासामप्सरसां नृप ।। २१ कुमार्यः पञ्च सर्वास्त वयसा सुसमाः पुनः । शोभन्ते च मिथस्ताश्च भगिन्य इव सर्वदा || २२ चन्द्रादिव विनिष्क्रान्ताश्चन्द्रिकेव समुज्ज्वलाः । चन्द्राननाः सुकेश्यश्च चन्द्रामृतरसाधराः २३ नेत्रेष्वानन्दकारिण्यः कौमुद्यः कैरवेष्विव । लावण्यपिण्डसंभूता वररूपा मनोहराः ॥ उद्भिन्नकुचकुम्भिन्यः पद्मिन्य इव माधवे । उन्मीलयौवनैः कान्ता वल्लीव नवपल्लवैः ॥
२४ २५
[ ६ उत्तरखण्डे -
१ ज. झ. मये । य ।
፡
१०
११
१२
१३
१४
१५
+ इत आरभ्याप्रिमाध्याये नूनं प्रयागः स कथं न वर्ण्यत इत्येतत्पर्यन्तो ग्रन्थः केषुचित्पुस्तकेषु नास्ति । * विकर
णव्यत्यय आर्षः संधिश्व ।