________________
२४६ षट्चत्वारिंशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१७७३
इत्थं सद्यो विपापोऽभूत्प्रयागे पाकशासनः । अपि त्वं याहि कल्याणि प्रयागं योगिसेवितम् ।। सद्यः पातकनाशाय तथा स्वर्गतये ध्रुषम् ॥
१३०
काञ्चनमालिन्युवाच
इति तस्य वचः श्रुत्वा सेतिहासं सुमङ्गलम् । तदैव संभ्रमापन्ना पादौ नत्वा द्विजन्मनः ॥ १३१ त्यक्त्वा बन्धुजनं सर्व दासीदसान्गृहं धनम् । सकलान्विषयान्रक्षो विषग्रासानिव स्फुटम् १३२ वपुश्च क्षणविध्वंसि पश्यन्ती निर्गताऽप्यहम् | [ + नरकार्णवसंपातदारुणान्तरवह्निना] ॥ १३३ हृदये कौणपव्याघ्र तदा संतप्यमानया । मया गत्वा कृतं स्नानं माघमासे सितासिते ।। १३४ तस्य स्नानस्य माहात्म्यं शृणु वृद्ध निशाचर । त्र्यहात्पापक्षयो जातः सप्तविंशतिभिर्दिनैः १३५ शेषैर्मे यदभूत्पुण्यं तेन देवत्वमागता । रममाणा तु कैलासे गिरिजायाः प्रिया सखी ॥ १३६ जातिस्मराऽथ जाताऽहं प्रयागस्य प्रभावतः । स्मृत्वा प्रयागमाहात्म्यं माघे माघे व्रजाम्यहम् ॥ इति राक्षस यत्पृष्टं त्वया विस्मितचेतसा । तन्मया चरितं सर्वं कथितं प्रीतये तव ॥ मत्प्रीतये चरित्रं स्वं त्वं ब्रूहि मम राक्षस । कर्मणा केन जातोऽसि विरूपोऽतिभयंकरः ।। १३९ श्मश्रुलो दीर्घदं क्रव्यादो गिरिगहरे ||
१३८
१४०
राक्षस उवाच -
१४७
१४८
१४९
इष्टं ददाति गृह्णाति गुह्यमाख्याति पृच्छति । प्रीत्या च सज्जनो भद्रे तच्च सर्व त्वयि स्थितम् ॥ त्वया संभावितो नूनं मन्येऽहं वामलोचने । भाविनी निष्कृतिः सद्यस्त्वयाऽस्य क्रूरजन्मनः ॥ अतो वक्ष्यामि ते भद्रे दुष्कृतं यत्स्वयं कृतम् । निवेद्य सज्जने दुःखं यतः सर्वे सुखी भवेत् ॥ शृणु सुश्रोण्यहं काश्यां बहुचो वेदपारगः । जातः पुरा द्विजश्रेष्ठः कुले महति निर्मले || १४४ राज्ञां दुष्कृतिनां भीरु शूद्राणां च तथा विशाम् । वाराणस्यां महाघोरः कृतो दुष्टप्रतिग्रहः १४५ बहुधा बहुवारं च निषिद्धो वेदपारगैः । चण्डालस्यापि न त्यक्तो मया भद्रे प्रतिग्रहः ।। १४६ अन्यच्च पातकं तत्र ममाभून्मूढचेतसः । तन्नास्ति दुष्कृतं कर्म मया तत्र न यत्कृतम् ॥ अन्यच्च श्रूयतां देवि क्षेत्रस्य वरवर्णिनि । अविमुक्तेऽणुमात्रं यद्दत्तं तन्मेरुतां व्रजेत् ॥ न धर्मस्तु मया किंचित्संचितस्तत्र जन्मनि । ततो बहुतिथे काले मृतस्तत्रैव शोभने ॥ अविमुक्तनिवासेन न चाहं नरकं गतः । काशीवासिजनः कश्चिन्नरकं याति न कचित् ।। १५० अविमुक्ते कृतं किंचित्पापं वज्री भवेदृढम् । वज्रलेपेन पापेन तेन मे जन्म राक्षसम् ॥ १५१ रौद्रं क्रूरतरं रूपं संभूतं हिमपर्वते । द्विजतो गृध्रयोनौ प्रात्रिर्व्याघ्रो द्विः सरीसृपः ॥ एकवारमुलकश्च विडुराहस्ततः परम् । इदं तु दशमं जन्म राक्षसं यत्र भामिनि ॥ अतीतानि सहस्राणि वर्षाणां पञ्चसप्ततिः । नास्ति मे निष्कृतिर्भद्रे ह्येतस्माद्दुःखसागरात् ॥ १५४ अत्र त्रियोजनं सुभूर्निर्जनं च मया कृतम् । अनागसां च भूतानां बहूनां च क्षयः कृतः ॥ १५५ कर्मणा तेन मे सुभ्रूर्दह्यते सततं मनः । त्वदर्शनसुधासिक्तं गतं शैत्यं मनो मम ॥ १५६ तीर्थं फलति कालेन सद्यः सङ्गः सतां खलु । अतः सत्संगतिं सुभ्रूः प्रशंसन्ति विपश्चितः १५७ एतत्ते कथितं सर्वं स्वदुःखं हृद्गतं मया । विरलः सज्जनः सुश्रूः स्वात्मा यस्य न खिद्यते १५८
१५२
१५३
+ इदमर्धे ख. ज. झ. र. ल. पुस्तकस्वम् ।
१ ख. ज. झ. र. ल. गं देवसे ।