________________
महामुनिश्रीव्यासप्रणीत
[६ उत्तरखण्डेद्विज उवाचइत्यं वादिनि प्रच्छन्ने वासवे पद्मवासिनि । आखण्डलं विना भीरु देवलोको न शोभते ॥१०९ तदा देवाः सगन्धर्वा लोकपालाः सकिंनराः । शच्या सह समागत्य प्रत्यूचुस्ते बृहस्पतिम् ११०
देवादय ऊचु:भगवन्बलभिद्देवं न विजानीमहे वयम् । कतिष्ठति गतः कुत्र कुत्र वा मृगयामहे ॥ १११ न नाकः शोभते तेन विना देवगणैः सह । सुपुत्रेण विना यद्वत्कुलं श्रीमद्गुणान्वितम् ॥ ११२ उपायश्चिन्त्यतां सद्यः स्वर्लोको येन शोभते । सनाथश्च क्रियायुक्तो न विलम्बोऽत्र युज्यते११३
द्विज उवाचइति तेषां वचः श्रुत्वा गुरुर्वचनमब्रवीत् ॥
गुरुरुवाच--- जानेऽहं स्वापराधेन लज्जया यत्र तिष्ठति। रभसाऽऽरब्धकार्यस्य भुङ्क्तेऽसौ मघवा फलम्॥११५ नृणां नीतिपरित्यागाद्विपदः स्युभयंकराः । अहो राज्यमदैमत्तः कृत्याकृत्यमचिन्तयन् ॥ ११६ कृतवानिन्द्यमानोऽसौ दृष्टादृष्टभयंकरम् । कुर्वन्ति बालिशा ह्यद्य दैवोपहतबुद्धयः॥ ११७ अपराधं(द्धं) तदै(दे)व स्यादिहामुत्र विनिष्फलम् । अधुना तत्र गच्छामो यत्र शक्रः स तिष्ठति
द्विज उवाचइत्युक्त्वा निर्गताः सर्वे बृहस्पतिपुरोगमाः । दृष्ट्वा सरसि विस्तीर्णे स्वर्णपङ्कजकानने ॥ ११९ तुष्टुवुर्देवराजं तु प्रबोधो येन जायते । ततो गुरोः प्रबोधेन निर्गतः पद्मकुइमलात् ॥ १२० दीनाननो विरूपोऽसौ ब्रीडाकुञ्चितलोचमः । जग्राह चरणाविन्द्रो गुरोस्तस्याग्रजन्मनः ॥१२१
इन्द्र उवाचपाहि मां निष्कृति भूहि पापस्यास्य बृहस्पते ।
१२२ द्विज उवाचदेवराजवचः श्रुत्वा जगौ विप्रो बृहस्पतिः ॥
गुरुरुवाच[*शृणु देवेन्द्र वक्ष्येऽहमुपायं पापनाशकम् ] । प्रयागस्नानमात्रेण तत्क्षणादेव पातकात् ॥ मुच्यसे देवराज त्वं तत्र यास्यामहे वयम् ॥
द्विज उवाचअयो पुरोधसा सार्धमागत्य बलमर्दनः । सत्रौ सितासिते तीर्थे विमुक्तः सर्वपातकैः॥ १२५ तनो देवगुरुस्तस्मै विशुद्धाय वरं ददौ ॥
गुरुरुवाचक्षीणपापोऽसि हे शक्र मत्प्रसादेन सांप्रतम् । सहस्रमेतद्योनीनां सहस्रं स्यादृशां तव ॥ १२७
द्विज उवाचतदेव द्विजवाक्येन शुशुभे स शचीपतिः । लोचनानां सहस्रेण पङ्कजैरिव मानसम् ॥ १२८ ततो वृन्दारकैः सर्वैर्ऋषिभिश्वाभिपूजितः । गन्धर्वैः स्तूयमानस्तु गतः शक्रोऽमरावतीम् ॥१२९
१८२
१२४
१२६
* इदम र. ल. पुस्तकस्थम् ।