________________
१७६८
महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डे
अथ षट्चत्वारिंशदधिकदिशततमोऽध्यायः ।
कार्तवीर्य उवाचहेतुना केन विर्षे माघस्नाने महाद्भुतः । प्रभावो वर्णितो नूनं तन्मे कथय विस्तरात ॥ १ गतपापो यदेकेन द्वितीयेन दिवं गतः । वैश्यो माघजपुण्येन कथं माघस्य तत्फलम् ॥ २
श्रीदत्तात्रेय उवाचनिसर्गात्सलिलं मेध्यं निर्मलं शुचि पाण्डरम् । मैलहं पुरुषव्याघ्र द्रावकं दाहकं तथा ॥ ३ तारकं सर्वभूतानां पोषणं जीवनं तथा । आपो नारायणो देवः सर्ववेदेषु पठ्यते ॥ ४ प्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी । मासानां च तथा माघः श्रेष्ठः सर्वेषु कर्मसु ॥ ५ . मकरस्थे रवौ माघे प्रातःकाले तथाऽमले । गोष्पदेऽपि जले स्नानं स्वर्गदं पापिनामपि ॥ ६ । योगोऽयं दुर्लभो राजस्त्रैलोक्ये सचराचरे । अस्मिन्योगे त्वशक्तोऽपि स्नानं कुर्यादिनत्रयम् ॥७ देयं किंचिद्यथाशक्ति दारियाभावमिच्छता । त्रिस्नानेनापि माघे स्युर्धनिनो दीर्घजीविनः ॥ ८ पञ्चभिः सप्तभिः स्नानैश्चन्द्रवर्धते फलम् । [*संप्राप्ते मकरादित्ये पुण्ये पुण्यप्रदे नृणाम् ॥ ९ माकर्यस्तिथयः सर्वाः स्नानदानादिकर्मणाम् । कर्तारं दापयन्तीह ह्यक्षय्यं शाश्वतं पदम् ॥ १० तस्मान्माघे बहिः लायादात्मनो हितकाम्यया] । अथातः संप्रवक्ष्यामि माघस्नानविधि परम् ॥ कर्तव्यो नियमः किंचि(कश्चि)द्वतकामैनरोत्तमैः । फलातिशयहेतोर्वे किं(क)चित्सङ्गं त्यजेदुधः भूमौ शयीत होतव्यमाज्यं तिलविमिश्रितम् । त्रिकालं चार्चयेन्नित्यं वासुदेवं सनातनम् ॥ १३ दातव्यो दीपकोऽखण्डो देवमुद्दिश्य माधवम् । गुडकम्बलकं वस्त्रमुपानत्कुङ्कम घृतम् ॥ १४ [+तैलकासकोष्ठं च तूली तूलवटीं पटीम्] । अन्नं चैव यथाशक्ति देयं माघे नराधिप ॥ १५ सुवर्ण च यथाशक्ति दद्याद्वेदविदे तथा । तद्दानमक्षयं प्राहुर्यन्माघे दीयते नृप ॥ १६ परस्यान्नं न सेवेत त्यजेद्विमः प्रतिग्रहम् । माघान्ते भोजयेद्विमान्यथाशक्ति नराधिप ॥ १७ देया च दक्षिणा तेभ्य आत्मनो हितमिच्छता । एकादशीविधानेन माघस्योद्यापनं तथा ॥ १८ १ कर्तव्यं श्रदधानेन अक्षयं स्वर्गमिच्छता । मकरस्थे रवौ माघे गोविन्दाच्युत माधव ॥ १९ । स्नानेनानेन मे देव यथोक्तफलदो भव । इति मन्त्रं समुच्चार्य स्नायान्मौनं समाश्रितः॥ २० वासुदेवं हरिं विष्णुं माधवं च स्मरेत्पुनः । [*गृहेऽपि सजलं कुम्भं वायुना निशि पीडितम् (?) तत्स्नानं तीर्थसदृशं सर्वकामफलप्रदम् । तत्र व्रतेन दातव्यं सान्नं चोपस्करान्वितम् (?) ॥ २२ तत्स्नानस्य प्रभावेन नरो न निरयं व्रजेत् । तप्तेन वारिणा स्नानं यद्हे क्रियते नरैः॥ २३ पडब्दफलदं तद्धि मकरस्थे दिवाकरे । [शीतोदकेन तु स्नाने द्विगुणं फलमुच्यते ॥] २४ बहिःस्नानं तु वाप्यादौ द्वादशाब्दफलप्रदम् । तडागे द्विगुणं राजन्नद्यां चैव चतुर्गुणम् ॥ २५ दशधा देवखाते च शतधा च महानदी(?) । शतं च द्विगुणं राजन्महानयोस्तु संगमे ॥ २६
* धनुचिहान्तर्गतः पाठो ज झ. र. ल. पुस्तकस्थः । + इदमर्धे ज. अ. र. ल. पुस्तकस्थम् । * धनुचिहान्तर्गतः पाठः स. र. ल. पुस्तकस्थः । इदमधे ख. पुस्तकस्थम् ।
१ज. स. स. ल. सुव्रत । २ स. पावनम् । ३ झ. मलनं। ४ स. आधारं । ५ च. झ. शोधनं । ६ र. ल. म्। इन्धनं कम्बल ।