________________
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे
३८
एतावताऽलमघनिर्हरणाय पुंसां संकीर्तनं भगवतो गुणकर्मनाम्नाम् । आक्रुश्य पुत्रमघवान्यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिम् ॥ ३५ नरकेऽपि चिरं मग्नाः पूर्वजा ये कुलद्वये । तदैव यान्ति ते स्वर्ग यस्यार्चति सुतो हरिम् ॥ ३६ विष्णुदासस्य दासा ये वैष्णवान्नभुजश्च ये । तेऽपि क्रतुभुजां वैश्य गतिं यान्ति निरामयाः ३७ प्रार्थणवस्यानं प्रयत्नेन विचक्षणः । सर्वपापविशुद्ध्यर्थं तदभावे जलं पिबेत् ॥ गोविन्देति जपन्मत्रं कुत्रचिन्त्रियते भुवि । स नरो न यमं पश्येत्तं च नेक्षामहे वयम् ॥ ३९ साङ्गं समुद्रं सन्यासं सर्षिच्छन्दं सदैवतम् । सदीक्षाविधि सध्यानं समन्त्रं द्वादशाक्षरम् ॥ ४० अष्टाक्षरं च मन्त्रेशं ये जपन्ति नरोत्तमाः । तान्दृष्ट्वा ब्रह्महा शुध्येत्कि पुनर्वेष्णवः स्वयम् ॥ ४१ शङ्खिनश्चक्रिणो भूत्वा ब्रह्मायुर्वनमालिनः । वसन्ति वैष्णवे लोके विष्णुरूपेण ते नराः ॥ ४२ हृदि सूर्ये जले वाऽथ प्रतिमास्थण्डिलेषु च । समभ्यर्च्य हरिं यान्ति नरास्तत्परमं पदम् ॥ ४३ अथवा सर्वदा पूज्यो वासुदेवो मुमुक्षुभिः । शालग्रामशिलाचक्रे चक्रे कीटविनिर्मिते ॥ अधिष्ठानं च तद्विष्णोः सर्वपापप्रणाशनम् । शालग्रामं सदा वैश्य सर्वेषामपि मुक्तिदम् ॥ यः पूजयेद्धरिं चक्रे शालग्रामसमुद्भवे । राजसूयसहस्रैश्च तैरि (तस्ये) हैः किं प्रयोजनम् ॥ भजन्ते श्रुतवेदान्ता ब्रह्म निर्वाणमच्युतम् । तत्प्रसादो भवेन्नृणां शालग्रामशिलार्चनाद् ॥ सर्वकाgतो वह्निर्मथनेन प्रकाशते । यथा तथा हरिर्व्यापी शालग्रामे प्रकाशते ॥ अपि पापसमाचाराः कर्मण्यनधिकारिणः । शालग्रामार्चका वैश्य नैव यान्ति यमालयम् ॥ ४९ न तथा रमते लक्ष्म्यां न तथा स्वपुरे हरिः । शालग्रामशिलाचक्रे यथा स रमते सदा ।। ५० अग्निहोत्रं हुतं तेन दत्ता पृथ्वी ससागरा । येनार्चितो हरिश्चक्रे शालग्रामशिलोद्भवे ॥ [*सकृत्करोति मनुजः शालग्रामशिलाचनम् । पापानि विलयं यान्ति तमः सूर्योदये यथा ] ॥ शिला द्वादश भो वैश्य शालग्रामशिलोद्भवाः । विधिवत्पूजिता येन तस्य पुण्यं वदामि ते ।। ५३ कोटिद्वादशलिङ्गर्हि पूजितैः स्वर्णपङ्कजैः । यत्स्याद्वादशकल्पेषु दिनेनैकेन तत्फलम् ॥ यः पुनः पूजयेद्भक्त्या शालग्रामशिलाशतम् । उषित्वा स हरेलोंके चक्रवर्ती स जायते ।। ५५ कामैः क्रोधैव लोभैश्व मोहैश्वापि नराधमः । सोऽपि याति हरेर्लोकं शालग्रामशिलार्चनात् ॥ ५६ यः पूजयति गोविन्दं शालग्रामे सदा नरः । आभूतसंप्लवं यावन्न स प्रच्यवते दिवः ॥ विना तीथैर्विना दानैर्विना यज्ञैर्विना मतिम् । मुक्तिं यान्ति नरा वैश्य शालग्रामशिलाचनात् ॥ नरकं गर्भवासं च तिर्यक्त्वं क्रिमिकीटताम् । न याति वैश्य पापोऽपि शालग्राम शिलाचकः ५९ दीक्षाविधानमत्र यो बलिमावहेत् । स याति वैष्णवं धाम सत्यं सत्यं मयोदितम् ॥ ६० स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । शालग्रामशिलातोयैर्योऽभिषेकं समाचरेत् ॥ ६१ गङ्गा गोदावरी रेवा सद्योमुक्तिप्रदा इमाः । निवसन्तीह ताः सर्वाः शालग्रामशिलाजले ।। ६२ नैवेद्यैर्विविधैः पुष्पैर्धूपैदपैर्विलेपनैः । गीतवादित्रस्तोत्राद्यैः शालग्रामशिलार्चनम् || कुरुते मानवो यस्तु कलौ भक्तिपरायणः । जपन्नामसहस्राणि रमते संनिधौ हरेः ॥ लिङ्गैस्तु कोटिभिर्दृष्टैर्यत्फलं पूजितैः स्तुतैः । शालग्रामशिलायास्तु एकेनापीह तत्फलम् ।। ६५
५१
५४
५७
६३
६४
+ अत्रं श्लोको र. ल. पुस्तकस्थः ।
१२. ल. "वा नयो । २ र. ल. णः । कल्पकोटिस ।
१७६४
४४
४५
४६
४७
४८
1