________________
२४५पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
८
१३
१४
१५
१६
प्रतिग्रहनिवृत्तो यः प्रतिग्रहक्षमोऽपि सन् । स द्विजो द्योतते वैश्य कामरूपचरन्दिवि । यमलोकं न पश्यन्ति प्राणायामरता नराः । अपि दुष्कृतकर्माणस्त एक हतकिल्विषाः ॥ दिवसे दिवसे वैश्य प्राणायामास्तु षोडश । अपि भ्रूणहनं मासात्पुनन्त्यहरहःकृताः ॥ तपांसि यानि तप्यन्ते वनानि नियमाश्च ये । गोसहस्रप्रदानं च प्राणायामास्तु तत्समाः ॥ गङ्गाम्भोऽपि कुशाग्रेण मासमेकं तु यः पिवेत् । संवत्सरशतं साग्रं प्राणायामास्तु तत्समाः ।। ९ यस्तु वर्षशतं धत्ते ललाटे गोपिचन्दनम् । शिखायां तुलसीं चैव प्राणामास्तु तत्समाः ॥ १० पातकं तु महद्यच्च तथा क्षुद्रोपपातकम् । प्राणायामैस्तु तत्सर्वं भस्मसात्स्याद्विशां वर । ११ मातृवत्परदारान्ये संपश्यन्ति नरोत्तमाः । न ते यान्ति विशां श्रेष्ठ कदाचिद्यमयातनाम् ।। १२ मनसाऽपि परेषां यः कलत्राणि न सेवते । स हि लोकद्वये पूज्यस्तेन वैश्य धरा धृता ॥ तस्माद्धर्मरतैस्त्याज्यं परदारावलोकनम् । नयन्ति परदारास्तान्नरकानेकविंशतिम् ॥ न लोभे जायते येषां परद्रव्येषु मानसम् । ते यान्ति देवलोकं हि न यमं वैश्यसत्तम ॥ संध्यामठे देवगृहे पुराणपठनं सदा । कारयन्ति च कुर्वन्ति ते न यान्ति यमालयम् ॥ सत्सु क्रोधनिदानेषु यः क्रोधेन न जीयते । जितनाकः स मन्तव्यः पुरुषोऽक्रोधनो भुवि ।। १७ मातरं पितरं पुत्रस्त्वाराधयति देववत् । संप्राप्ते वार्धके काले न स याति यमालयम् ॥ १८ पितुराधिक्यभावेन येऽर्चयन्ति गुरुं नराः । भवन्त्यतिथयस्तं वै ब्रह्मणो वैश्यसत्तम ॥ १९. एता एव स्त्रियो धन्याः शीलस्य परिरक्षणात् । शीलभङ्गेन नारीणां यमलोकः सुदारुणः ||२० शीलं रक्ष्यं सदा स्त्रीणां दुष्टसङ्गविवर्जनात् । शीलेनैव परं स्वर्गः स्त्रीणां वैश्य न संशयः ॥ २१ विशुद्धपाकयज्ञेन निदेशकरणेन च । स्वर्गतिर्विहिता वैश्य तस्य नो नारकी गतिः || विचारयन्ति ये शास्त्रं वेदाभ्यासरताच ये । पुराणसंहितां ये च श्रात्रयन्ति पठन्ति च ।। २३ व्याकुर्वन्ति स्मृतिं ये च ये च धर्मप्रबोधकाः । वेदान्तनिपुणा ये वै तैरियं जगती धृता ॥ २४ तत्तदभ्यासमाहात्म्यात्सर्वे ते हतकिल्विषाः । गच्छन्ति ब्रह्मणो लोकं यत्र मोहो न विद्यते ॥ २५ ज्ञानमज्ञाय यो दद्याद्वेदशास्त्रसमुद्भवम् । अपि देवास्तमर्चन्ति भवबन्धविदारकम् ।। श्रूयतामद्भुतं ह्येतद्रहस्यं वैश्यसत्तम । संमतं धर्मराजस्य सर्वलोकामृतप्रदम् ॥ न यमं यमलोकं च यमदूतान्महाभयान् । पश्यन्ति वैष्णवाः कापि सत्यं सत्यं वदाम्यहम् ॥ माहास्मान्स यमो भ्रातः सादरेण पुनः पुनः ॥
२२
२६
२७
२८
१७६३
५
६
७
यम उवाच -
पापिष्ठा अपि ते त्याज्या अस्माकं दृष्टिगोचराः । ये स्मरन्ति सकृद्भूताः प्रसङ्गेनापि केशवम् ।। विस्ताखिलाघौघा यान्ति विष्णोः परं पदम् । दुराचारः कृतघ्नो वा महापापरतोऽपि वा ३० भवद्भिः सर्वदा त्याज्यो विष्णुं चेद्भजते नरः । वैष्णवो यगृहे भुङ्क्ते येषां वैष्णवसंगतिः ॥ तेऽपि वः परिहार्याः स्युस्तत्सङ्गहतकिल्बिषाः ||
३१
यमदूत उवाच -
इति वैश्यानुशास्त्यस्मान्यमो दण्डधरः सदा । अतो न वैष्णवा यान्ति राजधानीं यमस्य तु ॥ विष्णुभक्ति विना नृणां पापिष्ठानां विशां वर । उपायो नास्ति नास्त्यन्यः संतर्नु नरकाम्बुधिम् श्वपाकमित्र नेक्षन्ते लोके विप्रमवैष्णवम् । वैष्णवो वर्णवाद्योऽपि पुनाति भुवनत्रयम् ॥ ३४