SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ १७६२ महामुनिश्रीव्यासप्रणीतं - [ ६ उत्तरखण्डे - ७७ ७८ अश्नीयाद्यस्तस्य वैश्यं विमुखाः सर्वदेवताः । स्नानहीनो नरः पापी स्नानहीनोऽशुचिः सदा ॥ अनायी नरकं भुक्त्वा पुल्कसादिषु जायते । ये पुनः स्रोतसि स्नानमाचरन्तीह पर्वणि ।। ७० ते नैव दुर्गतिं यान्ति न जायन्ते कुयोनिषु । दुःस्वनो दुष्टचिन्ता च वन्ध्या भवति सर्वदा ॥ ७१ प्रातः स्नानविशुद्धानां पुरुषाणां विशां वर । तिलांश्च तिलपात्रं च तिलपद्मं यथाविधि ।। ७२ दवा प्रेतपतेर्भूमिं न व्रजन्ति नराः कचित् । पृथिवीं काञ्चनं गां च महादानानि षोडश ॥ ७३ दवा तु न निवर्तन्ते स्वर्गलोकाद्विकुण्डल | पुण्यासु तिथिषु प्राज्ञो व्यतीपातेषु संक्रमे ॥ ७४ स्नात्वा दत्त्वा च यो भुङ्क्ते नैव मज्जति दुर्गतौ । नैव पश्यन्ति दातारो दारुणं रौरवं पथम् ॥७५ इह लोके न जायन्ते कुले धनविवर्जिते । सत्यवादी सदा मौनी प्रियवादी च यो नरः ॥ ७६ अक्रोधनः क्षमासिन्धुर्नातिवागनसूयकः । सदादाक्षिण्य संपन्नः सदाभूतदयान्वितः ॥ गोप्ता च परधर्माणां वक्ता परगुणस्य च । परस्वं तृणमात्रं च मनसाऽपि न यो हरेत् ॥ न पश्यति विशां श्रेष्ठ स वै नरकयातनाम् । परापवादी पापिष्ठः पापेभ्योऽपि मतो मम ॥ ७९ पच्यते नरके तावद्यावदाभूतसंप्लवम् । वक्ता परुषवाक्याणां मन्तव्यो नरकागतः ॥ संदेहो न विशां श्रेष्ठ पुनर्यास्यति दुर्गतिम् । न तीथैर्न तपोभिच कृतनस्यास्ति निष्कृतिः ॥ ८१ सहते यातनां घोरां स नरो नरके चिरम् । पृथिव्यां यानि तीर्थानि तेषु मज्जति यो नरः ॥ ८२ जितेन्द्रियो जिताहारो न स याति यमालयम् । न तीर्थे पातकं कुर्यात्त्यजेत्तीर्थोपजीवनम् ॥८३ तीर्थे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः । दुर्जरं पातकं तीर्थे दुर्जरश्च प्रतिग्रहः ॥ ८४ तीर्थेषु दुर्जरं सर्वमेतत्कृन्नरकं व्रजेत् । सकृद्गङ्गाम्भसि स्नात्वा पूतो भवति वारिणा ॥ नरो न निरयं याति अपि पातकराशिकृत् । व्रतं दानं तपो यज्ञाः पवित्राणीतराणि च ॥ ८६ गङ्गाविन्द्रभिषेकस्य न समानीति विश्रुतम् । अन्यतीर्थसमां गङ्गां यो ब्रवीति नराधमः ॥ ८७ स याति रौरवं वैश्य नरकं दारुणं महत् ( ध्रुवम् ) | अर्थवादमिमं चापि पुराणमिति यो वदेत् ॥ पच्यते नरके धोरे कुलानामेकविंशतिः ॥ ८० ८५ ሪ इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे वैश्यदेवदूतसंवादे दानादिमहिमवर्णनं नाम चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४४ ॥ ( २६ ) आदितः श्लोकानां समट्यङ्काः - ४४३७१ अथ पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः । देवदूत उवाच - धर्मद्रोह्यां बीजं वैकुण्ठ चरणच्युतम् । धृतं मूर्ध्नि महेशेन यद्गाङ्गममलं जलम् || तद्ब्रह्मैव न संदेहो निर्गुणं प्रकृतेः परम् । तेन किं समतां गच्छेदपि ब्रह्माण्डगोलके ॥ गङ्गेतिनामग्रहणाद्योजनानां शतैरपि । नरो न निरयं याति किं लया सदृशं भवेत् ॥ नारकी दाते सद्यः क्रिया नरकदायिनी । गङ्गाम्भसि प्रयत्नेन स्नातव्यं तैश्व मानवैः ॥ * अत्र किंचित्रुटितमिति भाति । १२. ल. श्य निशाः पितृदे । २ ३ ४
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy