________________
1
I
।
२४४ चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१७६१
३७
३८
३९
1
जीर्णोद्धारेण वै तेषां तत्फलं द्विगुणं भवेत् । तन्मुक्त्वाऽन्यत्र यः कुर्यात्स गच्छेन्निरयं मद्दत् (ध्रुवम् ) देवप्रियतीनां तु मठे लोभविमोहितः । मठाधिपत्यं यः कुर्यात्सर्वकर्मवहिष्कृतः ॥ स पच्यते महाघोरे रौरवे नरकेऽक्षये । पत्रं पुष्पं फलं तोयं द्रव्यमन्यन्मठस्य तु ॥ योऽश्नाति स पतेद्वारे नरके नात्र संशयः । यमिच्छेन्नरकान्नेतुं सपुत्रपशुवान्धवम् ॥ तं देवेष्वधिपं कुर्याद्गोषु च ब्राह्मणेषु च । अभोज्यं मठिनामन्नं भुक्त्वा चान्द्रायणं चरेत् ॥ ४० स्पृष्ट्वा मठपतीन्वैश्य सवासा जलमाविशेत् । ब्रह्मविष्णुमहेशानां पूजार्थ पुष्पवाटिका ॥ ४१ आरोपयन्ति ये धन्या देवलोके वसन्ति ते । ये सदा पितृदेवांश्च प्रीणयन्त्यतिथीनपि ॥ ४२ प्राजापत्यं हि ते यान्ति लोकं सर्वोत्तमोत्तमम् । मूर्खो वा पण्डितो वाऽपि श्रोत्रियः पतितोऽपि वा ब्रह्मतुल्यो ऽतिथिर्वैश्य मध्याह्ने यः समागतः । पथि श्रान्ताय वृद्धाय अन्यस्मै क्षुधिताय वा ॥ ४४ प्रयच्छन्त्यन्नपानं ये ते नाके चिरवासिनः । अदृष्टपूर्वा ये पान्था भोक्तुकामाः क्षुधाकुलाः ॥४५ यगृहे तृप्तिमायान्ति ब्रह्मलोके वसन्ति ते । अतिथिर्विमुखो यस्य संगच्छेद्गृहमागतः ॥ ४६ मध्या वैश्य सायं वा स प्रयाति यमालयम् । नास्तीति वचनं श्रुत्वा खिन्नो गेहाद्वजेत्तु यः ४७ आजन्मसंचितं पुण्यं गृह्णाति गृहमेधिनः । नास्त्यतिथिसमो बन्धुर्नास्त्यतिथिसमं धनम् ॥ ४८ नात्यतिथिसमो धर्मो नास्त्यतिथिसमं हितम् | आतिथ्यस्य प्रभावेन राजानो मुनयस्तथा ४९ ब्रह्मलोकं गता*ऽद्यापि न च्यवन्ते विशां वर । जन्ममध्ये गृहस्थो यः प्रमादाद्वा कथंचन ॥ ५० भोजयत्यतिथीन्नूनं नैव पश्यति सोऽन्तकम् । सुदीतेषु विमानेषु भुङ्क्ते पीयूषमन्नदः ॥ ५१ याति स्वर्गाच्युतो वैश्य उत्तरांच कुरूंश्च सः । ततश्च भारते वर्षे राजा भवति धार्मिकः ॥ ५२ अन्नदो दीर्घायुश्च विन्देदक्षीणवंशताम् । सर्वेषामेव जन्तूनामन्ने प्राणाः प्रतिष्ठिताः || तेनान्नदो विशां श्रेष्ठ प्राणदाता स्मृतो बुधैः । प्राह वैवस्वतो देवो राजानं केसरिध्वजम् ॥ ५४ पतन्तं स्वर्गलोकातं कारुण्येन विशां वर । ददस्वान्नं ददस्वान्नं ददस्वान्नं नराधिप । कर्मभूतो भूयो यदि स्वर्गतिमिच्छसि । इत्यश्रावि मया वैश्य साक्षाद्यममुखात्तदा ॥ ५६ अन्नदानसमं दानमतो नास्ति मयोदितम् । पानीयं प्रददद्भीष्मे हेमन्ते च तथेन्धनम् ॥ अन्नं चैव सदा दत्त्वा यामीं यान्ति न यातनाम् । ज्ञाताज्ञातेषु पापेषु क्षुद्रेषु च महत्सु च ॥ ५८ षट्सु षट्सु च मासेषु प्रायश्चित्तं च यश्वरेत् । निष्कल्मषो नरो वैश्य स कृतान्तं न पश्यति५९ प्रायश्चित्तमकृत्वेह नरो भवति नारकी । प्रायश्चित्तं चरेद्यस्तु वाङ्मनः कायकर्मसु ॥ ६० स प्राप्नोति शुभाल्लोकान्देवगन्धर्वसेवितान् । नित्यं जपन्ति ये वैश्य गायत्री वेदमातरम् ।। ६१ अन्यद्वा वैदिकं जप्यं न ते लिप्यन्ति पातकैः । वेदाभ्यासरता नित्यं सायं प्रातर्हुताशने ॥ ६२ ये जुइति द्विजा वैश्य ते लभन्तेऽक्षयां गतिम् । नित्यं व्रतसमाचारो नित्यं तीर्थोपसेवकः॥ ६३ जितेन्द्रियः सत्यवाग्यो यमं रौद्रं न पश्यति । परान्नं परपाकं च नित्यं धर्मरतस्त्यजेत् ।। ६४ यो यस्यान्नं समश्नाति स तस्याश्नाति पातकम् । सर्वत्र प्रतिगृह्णीयाद्भोजनं न समाचरेत् ॥ ६५ नरकं दारुणं मत्वा पराने च रतिं त्यजेत् । याम्यं हि यातनादुःखं प्रातः स्नायी न पश्यति ६६ ६७ प्रातःस्नानेन पूयन्ते अपि पापकृतो जनाः । प्रातः स्नानं हरेद्वैश्य तत्तद्बाह्यान्तरं मलम् ॥ प्रातःजानेन निष्पापो नरो न निरयं व्रजेत् । स्नानं विना तु यो भुझे मलाशी तु सदा नरः ६८
५३
५५
५७
* संधिरार्षः ।
२२१