________________
१८
महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेदर्शनं नर्मदायास्तु गङ्गास्नानं विशां वर । तुलसीदलसंस्पर्शः सममेतत्रयं स्मृतम् ॥ ५ रोपणापालनात्सेकादर्शनात्स्पर्शनानृणाम् । तुलसी दहते पापं वामनःकायसंचितम् ॥ ६ पक्षे पक्षे तु संप्राप्ते द्वादश्यां वैश्यसत्तम । ब्रह्मादयोऽपि कुर्वन्ति तुलसीवनपूजनम् ।। ७ मणिकाञ्चनपुष्पाणि तथा मुक्ताफलानि तु । तुलसीपत्रदानस्य कलां नाहन्ति षोडशीम् ॥ ८ आम्ररोपसहस्रेण पिप्पलानां शतेन च । यत्फलं हि तदेकेन तुलसीविटपेन तु ॥ ९ विष्णयजनसंसक्तस्तुलसी यस्तु रोपयेत् । युगायुतं दशैकं च रोपको (स ध्रुवं) रमते दिवि ॥१० तुलसीमञ्जरीभिर्यः कुर्याद्धरिहरार्चनम् । न स गर्भगृहं याति मुक्तिभागी भवेन्नरः॥ ११ पुष्करादीनि तीर्थानि गङ्गाद्याः सरितस्तथा । वासुदेवादयो देवा वसन्ति तुलसीदले ॥ १२ आरोप्य तुलसीं वैश्य संपूज्य मुदलैहरिम् । वसन्ति मोदमानास्ते यत्र देवश्चतुर्भुजः॥ १३ एककालं द्विकालं वा त्रिकालं वाऽपि यो नरः । समर्चयति देवेशं लिङ्गे रेवासमुद्भवे ॥ १४ स्फाटिके रत्नलिङ्गे वा पार्थिवे वा स्वयंभुवि । स्थापिते वा कचिद्वेश्य तीर्थक्षेत्रेऽथ पावने १५ नमः शिवाय मन्त्रण कुर्वन्तस्तज्जपं सदा । शृण्वन्ति यमलोकस्य कथामपि न ते नराः॥ १६ शिवपूजाप्रभावेन शिवभक्ताः शिवे रताः । मोदन्ते शिवलोके ते यावदिन्द्राश्चतुर्दश ॥ १७
भिन्दन्ति शैलानुदधीन्पिवन्ति व्यत्यासयन्ति क्षितिमन्तरिक्षम् ॥
तृणीकृतब्रह्मपुरंदराणां किं दुष्करं शंकरकिंकराणाम् ।। सौभाग्यं कान्तिमपं सत्यं त्यागः प्रवक्तृता । शौर्य च जगति ख्यातिः शिवपूजाविधेः फलम् ।। ब्रह्मणः सृष्टिकर्तृत्वं विष्णोर्दानवमर्दनम् । बलेर्दानप्रभावश्च शिवपूजाविधेः फलम् ॥ २० कर्णस्य दानशूरत्वं कार्तवीर्यस्य शूरता । कुबेरधनसंपत्तिः शिवपूजाविधेः फलम् ॥ २१ द्रौपदीसुपतित्वं च ध्रुवस्य पदमुन्नतम् । अर्जुनस्य जयप्राप्तिः शिवपूजाविधेः फलम् ॥ २२ मुहत्त्वं वासुदेवस्य वाविप्रयत्वं बृहस्पतेः । ब्रह्मतेजो वसिष्ठस्य शिवपूजाविधेः फलम् ॥ २३ अगस्त्येनार्णवः पीतः सुतीर्णश्च हनूमता । राघवेणोदधिर्वद्धः शिवपूजाविधेः फलम् ॥ २४ अमन्त्रं वा समत्रं वा लिङ्गस्योपरि विन्यसेत् । पत्रं वा पुष्पमेकं वा कुलकोटिं समुद्धरेत् ॥ २५ प्रसन्नेनापि शान्तेन दम्भेनापि हि लोभतः। ये सेवन्ते महादेवं न ते पश्यन्ति भास्करिम् ॥२६ शिवार्चनसमं पुण्यं सर्वपापप्रणाशनम् । सर्वेश्वर्यपदं वैश्य नास्ति किंचिजगत्रये ॥ २७ शिवभक्तिं प्रकुर्वाणा ये द्विषन्ति जनार्दनम् । तेपां निरयपातस्तु यावदिन्द्राश्चतुर्दश ॥ २८ परात्परतरं यानि नारायणपरायणाः । न ते तत्र गमिप्यन्ति ये द्विषन्नि महेश्वरम् ॥ २९ [*द्रव्यमन्नं फलं नोयं शिवस्खं न स्पृशेन्कचित् । निर्माल्यं नैव संलङ्घत्कृपे सर्व च तक्षिपेत् ॥ मक्षिकापादमात्रं हि शिवस्वमुपजीवति । मोहाल्लोभात्स पच्येत कल्पान्नं नरकं नरः ॥ ३१ तृणः काठैश्च पापाणैर्ये कुर्वन्ति शिवालयम् । मोदन्ते सह रुद्रण ते नराः शिवसंनिधौ ॥ ३२ ब्रह्मविष्णुमहादेवमामादं मठमेव वा । कृत्वा तु सुचिरं कालं तत्र लोके वमन्ति ने ॥ ३३ ये धर्ममठगोशालाः पथि विश्राममन्दिरम् । यतीनां सदनं वैश्य दीनानाथकुटीरकम् ॥ ३४ ब्रह्मशालां सुविपुलां ब्राह्मणस्य च मन्दिरम् । कुर्वन्ति ते यानि वैश्य इन्द्रस्य सदनं महत् ३५
धनांद्रान्तर्गतः पाठोर.ल.पुस्तकस्थः ।
...थे ना गिर्ग ने।
र. ल. स्त नन्काले न दादाहतः । प ।