SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ २४ ४ चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः]पद्मपुराणम् । १७५९ स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । अभयं सर्वभूतेभ्यो दत्तं येन विशां वर ॥ ८१ धर्मानिजांश्च शास्त्रोक्तान्वर्णधर्मानुमिश्रितान् । पालयन्तीह ये वैश्य न ते यान्ति यमालयम् ८२ ब्रह्मचारी गृहस्थोऽपि वानप्रस्थो यतिस्तथा । स्वधर्मनिरताः सर्वे नाकपृष्ठे वसन्ति ते ॥ ८३ यथोक्तकारिणः सर्वे वर्णाश्रमसमन्विताः । नरा जितेन्द्रिया यान्ति ब्रह्मलोकं सनातनम् ॥ ८४ इष्टापूर्तरता ये च पश्चयज्ञरताश्च ये । दयान्विताश्च ये नियं ते नेक्षन्ते यमालयम् ॥ ८५ इन्द्रियार्थानिवृत्ता ये समर्था वेदवादिनः। अग्निपूजारता नित्यं ते विप्राः स्वर्गगामिनः ॥ ८६ अदीनवदनाः शूराः शत्रुभिः परिवेष्टिताः। आहवेषु विपन्ना ये तेषां मार्गो दिवाकरः ।। ८७ अनाथस्त्रीद्विजार्थे च शरणागतपालने । प्राणांस्त्यजन्ति ये वैश्य न त्यजन्ति दिवं तु ते ॥ ८८ पवन्धबालवृद्धांश्च रोग्यनाथदरिद्रिणः । ये पुष्णन्ति सदा वैश्य ते मोदन्ते सदा दिवि ॥ ८९ गां दृष्ट्वा पङ्कनिर्मनां रोगमनं तथा द्विजम् । उद्धरिष्यन्ति ये वैश्य तेषां लोकोऽश्वमेधिनाम् ९० गोग्रासं ये प्रयच्छन्ति शुश्रूषन्ति च ये सदा । ये नाऽऽरोहन्ति गोपृष्ठे ते स्युः स्वर्लोकवासिनः।। अग्निपूजादेवपूजागुरुपूजारताश्च ये । सर्वपूजारता नित्यं ते विप्राः स्वर्गगामिनः ॥ ९२ गतमात्रं तु ये खन्युर्यत्र गौवितृषा भवेत् । यमलोकमदृष्ट्वैव सद्गतिं यान्ति ते नराः॥ ९३ वापीकूपतडागादो धर्मस्यान्तो न विद्यते । पिबन्ति स्वेच्छया यत्र जलस्थलचराः सदा ॥ ९४ नित्यं दानपरः सोऽथ कथ्यते विबुधैरपि । यथा यथा च पानीयं पिबन्ति स्वेच्छया नराः ९५ तथा तथाऽक्षयः स्वर्गो धर्मवृद्ध्या विशां वर । पाणिनां जीवनं वारि प्राणा वारिणि संस्थिताः तत्पपां ये प्रयच्छन्ति ते दीप्यन्ते सदा दिवि ॥ अश्वत्थमेकं पिचुमन्दमेकं न्यग्रोधमेकं दश तिन्तिडीश्च । कपित्थबिल्वामलकत्रयं च पञ्चाम्रवापीर्नरकं न पश्येत् (?)॥ वरं भूमिरुहाः पञ्च न तु कोष्ठरुहा दश । पत्रैः पुष्पैः फलैर्मूलैः कुर्वन्ति पितृतर्पणम् ॥ ९८ न तत्करोत्यग्निहोत्रं सुहुतं योषितः सुतः । यत्करोति घनच्छायः पादपः पथि रोपितः ॥ ९९ सदा सुखी स वसति सदा दानं प्रयच्छति । सदा यज्ञं स यजते यो रोपयति पादपम् ॥१०० सुच्छायान्फलपुष्पाढ्यान्पादपान्पथि रोपितान् । छिन्दन्ति ये नरा मूढास्ते यान्ति निरयं चिरम् इति श्रीमहापुगणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे शुभाशुभकर्मवर्णनं नाम त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४३ ॥ (२५) आदितः श्लोकानां समथ्यङ्काः-४४२८३ ९७ अथ चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः । यमदूत उवाचन पश्यन्ति यमं वैश्य तुलसीवनरोपणात । सर्वपापहरं पूतं कामदं तुलसीवनम् ॥ तुलसीकाननं वैश्य गृहे यस्मिंस्तु तिष्ठति । तद्गृहं तीर्थभूतं हि नो यान्ति यमकिंकराः॥ तावद्वर्षसहस्राणि यावद्धीजदलानि च । वसन्ति देवलोके ते तुलसी रोपयन्ति ये ॥ तुलसीगन्धमाघ्राय पितरस्तुष्टमानसाः । प्रयान्ति गरुडारूढास्तत्पदं चक्रपाणिनः ॥ र. ल. कं च शाश्वतम् । ४
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy