________________
१२७६ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेतस्मात्पशुपति जित्वा कृत्वा तं वश्यमात्मनः। पश्चात्प्रयाहि गोविन्दं यदि जानासि तत्पदम् ३९ अधुना सत्वरं वीर याहि दैत्यान्महाबलान् । रणं कुरु महाघोरं यथा संपूज्यसे वुधैः॥ ४०
नारद उवाचदेशकालोचितं श्रुत्वा दुर्वारणवचस्तदा । ययौ जालंधरो योद्धं सह रुद्रेण योगिना ॥ ४१ इति श्रीमहापुराणे पाद्म उत्तरखण्डे जालंधरोपाख्याने जालंधरस्य मायारूपपरित्यागो नाम सप्तदशोऽध्यायः ॥ १७ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३२५९५
अथाष्टादशोऽध्यायः ।
नारद उवाचअथ जालंधरोऽपश्यत्कवन्धचयभीषणम् । रणं रुधिरमांसौघमज्जामेदोस्थिदुर्गमम् ॥ १ तत्र जालंधरो दैत्यः प्रियाहरणदुःखितः । रणे विलोकयामास वृषस्थं पार्वतीपतिम् ॥ २
घोराहिभोगेन विभूषिताङ्गं जटाकलापे शशिभूषयाऽङ्कितम् ।
नेत्राग्निकीलोपरिशोभिताङ्गं बिभ्राणमीशं स ददर्श सिन्धुजः॥ शीघ्र स्वरथमारुह्य समुद्रतनयो रुषा । संक्षेपात्माह तं शुम्भं तापसो नाऽऽहतस्त्वया ॥ ४ माह जालंधरं शुम्भस्तापसेन महत्वम् । हन्तुं न शक्यतेऽस्माभिर्हरः सङ्ग्रामदुर्जयः ॥ इति शुम्भोक्तमाकर्ण्य सिन्धुजः क्रोधमूर्छितः । हरं पद्मसहस्रेण दैत्यसैन्येन संवृतः ॥ ६ गृहीत्वा कालकेदारं धनुर्जालंधरो ययौ । बाणास्तीक्ष्णानतिस्थूलाल्लोहस्तम्भांस्तथा बहून् ॥ ७ मुमोच युधि दुर्धर्षो वर्षन्मेघ इवाऽऽगमे । आयान्तं रुरुधुः सिन्धुसूनुं शंभुगणा युधि ॥ ८ ततो रुद्रेण रौद्रैश्च शरौघैस्ताडितो रुषा । रुद्रवाणैस्तदा तस्य कवचं भुवि पातितम् ॥ ९ विवर्माऽपि बभौ सोऽथ मेघमुक्तो यथाऽचलः । पुनर्जालंधरस्याङ्गं शंभुना कीलितं शरैः॥ १० रुधिरं बहु सुस्राव जालंधरशरीरतः । तेनाश्रुरुधिरोघेण प्लाविता सकला मही ॥ ततो देवा भयं जग्मुः दानवाश्च चकम्पिरे । त्यक्त्वा ते प्रमथा वीर रणभूमि प्रदुद्रुवुः॥ १२ नद्या इव परा मूर्तिः प्रसृता सर्वतोऽपि च । अथाऽऽहार्णवजो रुद्रं धनुर्धरवरो ह्यासि ॥ १३ इदानीं तत्करिष्यामि येन गच्छास संक्षयम् । इत्युक्त्वा कालकेदारं सशरं प्रतिगृह्य तत् ॥ १४ शीघ्रं संपूरयामास शरैर्नानाविधैः शिवम् । शिवः सहस्रकोटीभिः पूरिताङ्गो रणे बभौ ॥ १५ विहंगमैर्यथाऽऽकाशं वृक्षैरिव महागिरिः । दैत्यमुक्तैस्तथा बाणैर्दृष्ट्वा व्याप्तं महेश्वरम् ॥ १६ वीरभद्रस्तथा कोपाजालंधरमधावत । अपीड यदमेयात्मा समुद्रतनयं बली ॥
१७ जालंधरोऽथ संकुद्धो विध्यन्वाणः सहस्रशः। धनुः शराव्रथं छत्रं सारथिं तिलशः शरैः॥ १८ चकार वीरभद्रस्य सिन्धुसूनुः प्रतापवान् । वीरभद्रोऽथ विरथो हतवान्गदयाऽब्धिजम् ॥ १९ तयैव गदया सोऽपि तं हत्वाऽपातयद्भुवि । गदापहारपतितं तमालोक्यातिमूर्छितम् ॥ २० माणिभद्रोऽथ समरे जालंधरमधावत । अतिक्रुद्धं तमायान्तं दृष्ट्वा दैत्यो महारणे ॥ शरैर्व्यस्तोपकरणं स चकार नदीमुतः । अथ मूर्छा परित्यज्य उत्तस्थौ सिंहवन्नदन् ॥ २२ वीरभद्रस्तनः कोपान्माणिभद्रः प्रतापवान् । जन्नतुः पर्वताभ्यां तो व्योमस्थं तटिनीसुतम् ॥ २३
१ . ख. च. ज. झ, न. "नयस्तदा । सं। २ ख. च. ज. स. अ. संकष्टः प्राह। ३ फ. शस्त्रैर्व्य ।