________________
१७ सप्तदशोऽध्यायः ] . . पमपुराणम् ।
१२७५ अल्पेन्द्रियश्च संजातो वेगतः कुरुनन्दन । तया स प्रोदितो दैत्यो न त्वं रुद्रो भविष्यसि ॥१५ अल्पवीर्योऽधमाचारो नाहं गौरी हि तत्सखी । इत्युक्त्वा निजमास्थाय रूपं सा माह तं पुनः।। अनेन बलपातेन हतस्त्वं हि पिनाकिना । इति ज्ञात्वा च संप्राप्ता तत्र गत्वाऽब्रीदुमाम् ॥ १५
जयोवाचदेवि जालंधरों ह्येष न शंभुस्तव वल्लभः ।। नारद उवाच
ततो भयार्ता हरवल्लभाऽभूद्रुतं विवेशाथ सरोजमध्ये ।
सख्यो भ्रमर्यः कमलेषु जाता भयेन जालंधरजेन राजन् । अत्रान्तरे वनगतामदृष्ट्वा तां नृपाङ्गनाम् । भीतास्तु रक्षकास्तस्याः सत्वरं रणमाययुः ॥ २० *रणेऽर्णवजरूपेण युध्यन्तं शम्भुनाऽद्भुतम् । शुम्भासुरं विलोक्योचुस्ते हृता राजवल्लभा ॥२१ ततः शुम्भेन ते पृष्टास्तं नत्वोचुः ससाध्वसाः । आत्मनः परिहारार्थे विष्णुमित्यसुरेश्वरम् २२ श्रुत्वा वृन्दां हृतां त्रस्तो रुद्रात्यक्त्वाऽथ संगरम् । शुम्भेन प्रेषितौ चण्डमुण्डौ जालंधरं प्रति ॥ मानसोसरमासाद्य दानवौ वेगवत्तरौ । हररूपधरं दैत्यमूचतुर्विटपान्तरे ।।
२४ चण्डमुण्डावूचतु:--- किं तया नृपशार्दूल विदेशं गतया श्रिया । अरयो यां न पश्यन्ति बन्धुभिर्या न भुज्यते ॥ २५ जितः शुम्भो हतं सैन्यं देव रुद्रेण ते रणे । एढेहि कुरु सङ्घामं न त्वं पामोषि पार्वतीम् ॥ २६ पश्चाननस्य महिषीं कथं प्रामोति जम्बुकः । अन्धकारः कथं राजन्मामोति सवितुः प्रभाम्॥२७ तव जालंधरात्पीठाद्धता राझी मुरारिणा । इति संश्रूयते वार्ता तस्मात्त्वं कुरु संगरम् ॥ २८ रणे शर्व विजित्याऽऽशु भव सर्वेश्वरेश्वरः । अथवा शिवनाराचैः खण्डितो यासि तत्पदम्।।२९
नारद उवाचइति जालंधरः श्रुत्वा भाषितं चण्डमुण्डयोः । निःससार गिरेस्तस्मात्सक्रोधो रक्तलोचनः॥३० चण्डमुण्डौ समाश्वास्य त्यक्त्वा रूपं हरस्य च । गच्छञ्जालंधरो मार्गे दुर्वारणमुवाच ह ॥ ३१.
जालंधर उवाचपश्य दुर्वारणेदानीं तत्र यद्विष्णुना कृतम् । मायामाश्रित्य सा राजी वृन्दा नीताऽऽत्ममः पदम्।। गृहे स्थितस्य जामातुर्विश्वसेनैव बुद्धिमान् । नूनं तस्मै प्रदत्त्वा च कन्यका विसृजेन्बुधः॥ ३३ जामातरं गृहे नैव स्थापयेत्सर्वथा नरः । धनदारादिकं सर्व स गृहाति. शनैः शनैः॥ ३४
दुर्वारण उवाचराजन्यत्क्रियते कर्म तत्तथैव तु भुज्यते । त्वं हर्तुमागतो मौरी हरिणा ते हृता वधः ॥ ३५ तस्य स्पष्टं वचः श्रुत्वा क्षणं मौनी व्यचिन्तयत् ॥
जालंधर उवाचकिं प्रयामि हरं जेतुमथवा हरिमुल्वणम् । कार्यद्वये समुत्पने यत्परं तत्मकथ्यताम् ॥ ३७.
दुर्वारण उवाचयदि यासि हरिं जेतुं हरः पृष्ठे हनिष्यति । हसिष्यन्ति रणे शूरा यातुं रुद्रो न दास्यति ॥३८
* अयं शोकः फ. पुस्तकम्यः ।