________________
१२७४
महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डे
इत्युक्त्वा ससखी वृन्दा विससर्जाप्सरोगणान् । तत्प्रीतिपाशबद्धास्ते नित्यमायान्ति यान्ति च।। योगाभ्यासेन वृन्दाऽथ दग्ध्वा ज्ञानाग्निना गुणान् । विषयेभ्यः समाहृत्य मनः प्राप ततः परम् ६९ दृष्ट्वा वृन्दारिकां तत्र महान्तश्चाप्सरोगणाः । तुष्टुवुर्नभसस्तुष्टा ववृषुः पुष्पवृष्टिभिः ॥ शुष्ककाष्ठचयं कृत्वा तत्र वृन्दाकलेवरम् । निधायाग्निं च प्रज्वाल्य स्मरदूतिर्विवेश तम् ॥ ७० दग्धवृन्दाङ्गरजसा बिम्बव॑द्गोलकाभकम् । कृत्वा तद्भस्मनः शेषं मन्दाकिन्यां विचिक्षिपुः ॥ ७१ यत्र वृन्दा परित्यज्य देहं ब्रह्मपथं गता । आसीद्वृन्दावनं तत्र गोवर्धनसमीपतः ॥ देव्योऽथ स्वर्गमेत्य त्रिदशपतिवधूसत्त्वसंपत्तिमाहु
७२
aat स्तनिशम्य प्रमुदितमनसो निर्जराद्याश्च सर्वे ॥
शत्रोः प्रत्यस्य तस्य प्रबलतरभयं भीमभेरीनिजघुः
७३
श्रुत्वा तत्राssसनस्थः परिजननिवहो नाम शुम्भशुभस्य ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे जालंधरोपाख्याने वृन्दाया ब्रह्मपदप्राप्तिर्नाम षोडशोऽध्यायः ॥ १६ ॥ आदितः श्लोकानां समष्ट्यङ्काः - ३२५५४
अथ सप्तदशोऽध्यायः ।
---
युधिष्ठिर उवाच
कथं जालंधरी गौरीं हररूपधरी मुने । दृष्ट्वा चकार किं तत्र तन्मे कथय विस्तरात् ॥
नारद उवाच -
२
यदा मायाशिवस्तत्र प्रार्थयगिरिजां प्रति । ततः सा चुक्षुभे राजन्किचिन्नोवाच तं प्रति ॥ अनातुरस्य देवस्य प्राप्तस्य तपसा मया । न युक्तमिति निश्चित्य पार्वती नाऽऽह तं नृप । ३ सा न तत्र प्रतीकारं दृष्ट्वा तस्य च पश्यतः । निर्गता तत उत्थाय ददर्शाssकाशवाहिनीम् ॥ ४ गङ्गां वासोचितां मत्वा भवानी तपसे ययौ । पुराऽपि तपसा लब्धो मयेशः सांप्रतं तथा ॥ ५ इत्यव्रजच्चिन्तयन्ती सखीभिः सहिता ततः । पुरः क्षीरनिभां राजन्पार्वती गगनात्परम् ।। मन्दाकिनीं ददर्शाथ पतन्तीं मानसोत्तरे । हारमालामिवाऽऽयान्तीं विविक्तां गगनस्रजः ॥ मन्दाकिन्याः पयःपूरो ह्याकृष्टः स्वर्गतो यथा । श्रुतीनां पूरधारेव ब्रह्मणो वदनच्युता || दृष्ट्वा सुमुदिता गङ्गां स्नात्वा चाssलिसमन्विता । संपूज्य स्वतनुं पश्चान्निविष्टा स्वर्णदीतटे || परस्परमथाऽऽलोक्य गौरी प्राह सखीं जयाम् ।।
६
७
८
गौर्युवाच -
त्वं गच्छ मद्वपुः कृत्वा तत्समीपं सति शृणु । जानीहि तत्त्वं किं शंभुर्यद्वा चान्यो भविष्यति ।। यद्यसौ त्वां समालिङ्गच कुरुते चुम्बनादिकम् । तदा मायां समास्थाय जानीह्यसुरमागतम् ॥ ११ यदि चेत्त्वां प्रति ब्रूयान्मन्निमित्तं शुभाशुभम् । असंशयं पिनाकी स्यादत्राऽऽगत्य ब्रवीहि माम् ॥
नारद उवाच -
इत्यादिष्टा जया देव्या गता गङ्गाधरान्तिकम् । तामायान्तीं स दृष्ट्वा च भृशं मन्मथपीडितः १३ चकाराऽऽलिङ्गनं तस्या गौरीरूपेण भावयन् । ततो जालंधरः सद्यो वीर्य स्वं प्रमुमोच ह । १४ १४. बोल । १ . म्भासुरस्य । ३ फ. मुदुः । ४ च. ज. स्वरा ।