________________
म
२४३ त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१७५७
३-३
३४
३५
नयोस्तु तिष्टतोर्गेहे भोज्यं नास्ति यदा तदा । स्वजनैर्बान्धवैः सर्वैः सेवकैरुपजीविभिः || ३१ द्रव्याभावे परित्यक्तौ निन्द्यमानौ ततः पुरे । पञ्चाच्चौर्य समारब्धं ताभ्यां तन्नगरे नृप । ३२ राजतो लोकतो भीतौ स्वपुरान्निर्गतौ तदा । चक्रतुर्वनवासं तो सरोपौ पाणिपीडितौ ॥ जघ्नतुः सततं मूढौ जालैर्वाणैर्विपान्वितैः । नानापक्षिवराहांश्च हरिणान्रोहितांस्तदा ॥ शशकाञ्शल्लकीर्णोधाः श्वापदांश्च तदा बहून् । महाबलौ भिल्लसङ्गावाखेटकरतौ सदा ॥ एवं मांसमयाहारौ पापाचारौ परंतप । यदा च भूधरं प्राप्त एकोऽन्यश्च वनं गतः ॥ शार्दूलेन हतो ज्येष्ठः कनिष्ठः सर्पदंशितः । एकस्मिन्दिवसे राजन्पापिष्ठौ निधनं गतौ ॥ यमदूतैस्तदा बद्ध्वा पाशैनीतौ यमक्षयम् । गत्वा च जगदुः सर्वे ते दूताः पापिनाविमौ ॥ ३८ धर्मराज नरावेतावानीतौ तव शासनात् । आज्ञां देहि स्वभृत्येषु प्रसीद करवाम किम् ॥ आलोच्य चित्रगुप्तेन तदा दूताञ्जगौ यमः ||
३६
३७
३९
यम उवाच -
एकस्तु नीयतां घोरे निरये तीव्र वेदने । अपरः स्थाप्यतां स्वर्गे यत्र भोगा अनुत्तमाः || दत्तात्रेय उवाच
४०
कृतान्ताज्ञां ततः प्राप्य दूतैश्च क्षिप्रकारिभिः । निक्षिप्तो रौरवे घोरे तयोर्ज्येष्ठो नराधिप । तेषां दूतवरः कश्चिदुवाच मधुरं वचः ॥
४१
यमदूत उवाच -
विकुण्डल मया सार्धमेहि स्वर्ग ददामि ते । भुङ्क्ष्व भोगानने कांस्त्वमर्जितान्स्वेन कर्मणा ।। ४२ दत्तात्रेय उवाच
ततो हृष्टमनाः सोऽथ दूतं पप्रच्छ तं पथि । संदेहं हृदि कृत्वा तु विस्मयं परमं गतः ॥ विचारयन्हृदि स्वर्गः कस्य हेतोः फलं मम ॥
४३
त्रिकुण्डल उवाच
भो दूतवर पृच्छामि संशयं त्वामहं परम् । आवां जातौ कुले तुल्ये तुल्यं कर्म तथा कृतम् ४४ मृत्युकालोऽपि तुल्योऽभूत्तुल्यं दृष्टो यमस्तथा । कथं स नरके क्षिप्तस्तुल्यकर्मा ममाग्रजः || ४५ मम भावी कथं नाक इति मे छिन्धि संशयम् । देवदूत न पश्यामि मम स्वर्गस्य कारणम् ४६ [+दत्तात्रेय उवाच --
इति पृष्टो देवदूतो विकुण्डलमुवाच ह ] ॥
४७
यमदूत उवाच -
४९ ५०
माता पिता सुतो जाया स्वसा भ्राता त्रिकुण्डल । जन्महेतोरियं संज्ञा कृतं कर्मोपभुक्तये ॥ ४८ एकस्मिन्पादपे यद्वच्छकुन्तानां समागमः । पुत्रभ्रातृपितॄणां तु तथा भवति संगमः ॥ तेषां यद्यद्धि यः कर्म कुरुते पूर्वभावतः । तस्य तस्य फलं भुङ्क्ते पुरुषः कर्मणस्तदा ॥ सत्यं वदामि ते प्रीत्या नरैः कर्म शुभाशुभम् । स्वकृतं भुज्यते वैश्य प्राप्ते काले पुनः पुनः ॥ ५१ एकः करोति कर्माणि एकस्तत्फलमश्रुते । अन्यो न लिप्यते वैश्य कर्मणाऽन्यस्य कस्यचित् ५२ अतस्तु नरकं पापैस्तव भ्राता सुदारुणः । त्वं च धर्मेण धर्मात्मन्स्वर्ग प्राप्तोऽसि शाश्वतम् ॥ ५३ * इत आरभ्यैतदाख्यानसमाप्तिपर्यन्तं देवदूतशब्देन यमदूत एव गृह्यत उपक्रमोपमंहारानुरोधात् । + इदम र. ल, पुस्तकस्थम् ।