________________
१७५६
महामुनिश्रीव्यासप्रणीतं -
अथ विचत्वारिंशदधिकद्विशततमोऽध्यायः ।
[ ६ उत्तरखण्डे
+ श्रीदत्तात्रेय उवाच -
१
तुलां यान्ति न तेनात्र यज्ञाः सर्वे सदक्षिणाः । माघस्नानेन राजेन्द्र तीर्थे चैव विशेषतः || न चान्यत्स्वर्गदं कर्म न चान्यत्पापनाशनम् । न चान्यन्मोक्षदं लोके माघस्नानसमं भुवि ॥ २ अत्रैत्र कथयिष्यामि इतिहासं पुरातनम् । पुरा कृतयुगे राजन्नैषधे नगरे वरे ||
1
३
ሪ
९.
१०
११
१२
१३
आसीद्वैश्यः कुबेराभो नामतो हेमकुण्डलः । कुलीनः सत्क्रियो राजन्द्विजपात्रकपूजकः ॥ [: कृषिवाणिज्यकर्ता च बहुधा क्रयविक्रयी । गोघोटकमहिष्यादियान पोषणतत्परः । यो दधीनि तक्राणि गोमयानि तृणानि च । काष्ठानि फलमूलानि सर्पिलवणपिप्पलीः ॥ ६ धान्यानि शाकतैलानि वस्त्राणि विविधानि च । धातूनिक्षुविकाराणि विक्रीणीते स सर्वदा ॥७ इत्थं नानाविधैर्वैश्य उपायैः परमैस्तथा । कोटीहटकद्रव्याणामर्जयामास सोऽष्ट वै ॥ एवं महाधनः सोऽथ आकर्णपलितोऽभवत् । पञ्चाद्विचार्य संसारक्षणिकत्वं स चेतसि || तद्धनस्य पशेन धर्मकार्य चकार सः । विष्णोरायतनं चक्रे चक्रे गेहं शिवस्य च ।। ari कारयामास विपुलं सागरोपमम् । वाप्यथ पुष्करिण्यच बहुशस्तेन कारिताः || वटाश्वत्थाम्रककोलजम्बूनिम्बादिकाननम् । आरोपितं सुसत्त्वेन तथा पुष्पवनं शुभम् ॥ उदयादस्तपर्यन्तमन्नदानं चकार सः । पुराद्बहिश्चतुर्दिनु प्रपञ्चक्रेऽतिशोभनाः ॥ पुराणेषु प्रसिद्धानि यानि दानानि भूपते । ददौ तानि स धर्मात्मा नित्यं दानपरः सदा || १४ यावज्जीवं कृते पापे प्रायश्चित्तं तथाऽकरोत् । देवपूजापरो नित्यं नित्यं चातिथिपूजकः ।। १५ तस्येत्थं वर्तमानस्य संजातौ द्वौ सुनौ नृप । तौ च प्रसिद्धनामानौ श्रीकुण्डलविकुण्डली || १६ तयोर्मूर्ध्नि गृहं त्यक्त्वा जगाम तपसे वनम् । समाराध्य परं देवं गोविन्दं वरदं विभुम् ॥ १७ तपःक्टिशरीरोऽसौ वासुदेवमनाः सदा । प्राप्तवान्वैष्णवं लोकं यत्र गत्वा न शोचति ।। १८ अथ तो तत्सुतौ राजन्मदमानसमन्वितौ । तरुणौ रूपसंपन्नौ धनगर्वेण मोहितौ ॥ दुःशील व्यसनासक्तौ सर्वकर्मविदूषकौ । अधर्मनिरतौ दृष्टौ परदाराभिमशिनौ ॥ न वाक्यं शृणुतो मातुर्दृद्धानां वचनं तथा । दुर्मार्गगौ दुरात्मानौ पितृमित्रनिषेधकौ ॥ गीतवादिनिरतौ वेणुवीणाविनोदितौ । वारस्त्रीशतसंयुक्तौ गायन्तौ चेरतुस्तदा || चाटुकारपरैर्युक्त विगोष्ठीविशारदौ । नानालंकारशोभाढ्यौ मौक्तिकोदारहारिणौ ॥ गजवाजिरथौघेन क्रीडन्तौ तावितस्ततः । मधुपानसमायुक्त वारस्त्रीरतिमोहितौ ॥ सुत्रेषौ चारुवमनौ चारुवन्दनरूषितौ । नाशयन्तौ पितुर्द्रव्यं सहस्रं ददतुः शतम् ॥ सुगन्धिमाल्यमालायौ कस्तुरीतिलकोज्ज्वलौ । तस्थतुः स्वगृहे रम्ये नित्यं भोगपरायणौ ।। २६ इत्थं तु तद्धनं ताभ्यां विनियुक्तमसद्व्ययैः । वारस्त्रीविटशैलूषमल्ल चारणवन्दिषु ॥ अपात्रेषु धनं दत्तमुप्तं बीजमित्रोपरे । न सत्पात्रेषु तद्दत्तं न ब्राह्मणमुखे हुतम् ॥ नार्चितो भूतभृद्विष्णुः सर्वपापप्रणाशनः । तयोरेवं तु तद्रव्यमचिरेण क्षयं गतम् ॥ ततो दुःखमापन काण्यं परमं गतौ । शोचमानौ विमुतौ त्पीडा दुःखकर्शितौ ॥ + एतदाद्यध्यायत्र्यं केचित्पुस्तकेषु नास्ति ।
१९
२३
२४
२५
२७
२८
२९
1
३०
र तो हिम' । २ र ल यो दान्ती द्विन । ३ र. ल. प्रपा । ४ र. ल. दूरगौ । अ ।
४
२०
२१
૩
રી