________________
१७५४
महामुनिश्रीव्यासमणीत
[ ६ उत्तरखण्डेआर्द्र शुष्कं लघु स्थूलं वाअनःकायकर्मभिः । कृतं माघो दहेत्पापं पावकः समिधो यथा ॥ ३३ प्रामादिकं च यत्पापं बुद्धिपूर्वकृतं च यत् । स्नानमात्रेण तन्नश्येन्मकरस्थे दिवाकरे ॥ ३४ निष्पापास्त्रिदिवं यान्ति पापिष्ठा यान्ति शुद्धिताम् । संदेहो नात्र कर्तव्यो माघस्नानानराधिप॥ सर्वेऽधिकारिणो ह्यत्र विष्णुभक्तौ यथा नृप । सर्वेषां स्वर्गदो माघः सर्वेषां पापनाशनः ॥ ३६ एष एवं परो मत्रो घेतच्च परमं तपः। प्रायश्चित्तं व्रतं चैतन्माघस्नानमनुत्तमम् ॥ ३७ नृणां जन्मान्तराभ्यासान्माघस्नाने मतिर्भवेत् । अध्यात्मज्ञानशीलत्वं जन्माभ्यासाद्यथा नृप ३८ संसारकर्दमालेपप्रक्षालनविशारदम् । पावनं पावनानां च माघस्नानं परंतप ॥ स्नान्ति माघे न ये राजन्सर्वकामफलमदे । ते कथं भुञ्जते लोकान्सूर्यचन्द्रग्रहोपमान् ॥ ४० शृणु राजन्महाचर्य प्रभावं माघमासजम् । ऋचीका नाम कल्याणी ब्राह्मणी भृगुवंशजा ॥ ४१ बालवैधव्यदुःखार्ता तपस्तेपे मुदुष्करम् । विन्ध्यपादमहाकुक्षौ रेवाकपिलसंगमे ॥ ४२ तत्र सा व्रतिनी भूत्वा नारायणपरायणा । सदाचारवती नित्यं नित्यं सङ्गविवर्जिता ॥ ४३ जितेन्द्रिया जितक्रोधा सत्यवागल्पभाषिणी । सुशीला दानशीला सा देहशोषणतत्परा ॥ ४४ पितृदेवद्विजेभ्यश्च दत्त्वा हुत्वा तथाऽनले । षष्ठे काले च सा भुङ्क्ते ह्युञ्छवृत्तिः सदा नृप ॥४५ कृच्छातिकृच्छ्रपाराकतप्तकृच्छ्रादिकैव्रतैः । पुण्यानयति सा माघानर्मदायाश्च रोधसि ॥ ४६ एवं तया तपस्विन्या वल्कलिन्या सुनेत्रया । सुमहासत्त्वशालिन्या धृतिसंतोषयुक्तया ।। ४७ पष्टिाघास्तु सुनाता रेवाकपिलसंगमे । ततः सा तपसा क्षीणा तस्मिस्तीर्थे मृतैव सा ॥ ४८ माघस्नानजपुण्येन तेन सा वैष्णवे पुरे । उवास प्रमदायुक्ता चतुर्युगसहस्रकम् ॥ ४९ तत्र भुक्त्वा महाभोगान्सत्यलोकं जगाम सा । तत्र सत्यपुरे स्थित्वा भुक्ता भोगा अनेकशः५० चतुर्युगसहस्रं तु तत्रोषित्वा महासती । सुन्दोपसुन्दनाशाय पश्चात्पद्मभुवा पुनः ॥ ५१ तिलोत्तमेति सा नाम ब्रह्मलोकावतारिता । तेनैव पुण्यशेषेण रूपस्यैकायनं ययौ ॥ ५२ अयोनिजाऽवलारत्नं देवानामपि मोहिनी । लावण्यहदिनी तन्वी साऽभूदप्सरसां वरा ॥ ५३ निपुणस्य विधेः स्रष्टुनमाश्चर्यकारिणी । तामुत्पाद्य विधाता वै तुष्टोऽनुज्ञां ददौ तदा ॥ ५४ [+यतो देवा जितास्ताभ्यां जग्मतुर्ब(गत्वा वै ब्रह्मणोऽन्तिकम् । दैत्याभ्यां पीडिताः सर्वे विधात्रेऽपि न्यवेदयन् ॥ नयोविनाशाय च तां मनसाऽचिन्तयत्तदा । तां विलोक्याथ तन्वङ्गीमुवाचाथ पितामहः ॥] ५६
ब्रह्मोवाचएणशावाक्षि गच्छ त्वं दैत्यनाशाय मन्वरम् ॥
दत्तात्रेय उवाचनतः सा ब्रह्मणो लोकाद्वीणामादाय भामिनी । गता पुष्करमार्गेण यत्र तौ देववैरिणौ ॥ ५८ सत्र नात्वा च वायाः पवित्रे निर्मले जले । परिधायाम्बरं रक्तं बन्धूककुसुमप्रभम् ॥ ५९ रणदलयिनी चारुसिञ्जन्मञ्जीरनपुरा । लोलमुक्तावलीकण्ठा चश्चत्कुण्डलशोभिता ॥ ६० माधवीकुसुमापीडा कंकेलिविटपे स्थिता । गायन्ती मुस्वरं साधु पीडयन्ती च वल्लकीम् ॥ ६१ ।
+ धनुचिहान्तर्गतः पाठो झ. अ. पुस्तकयोस्ति ।
म. न. कपिका।
५७