________________
२४२द्विचत्वारिंशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१७५३ दत्तात्रेयं हरिं साक्षाद्वसन्तं सह्यपर्वते । पप्रच्छ तं मुनि ज्ञात्वा राजा माहिष्मतीपतिः ॥ २
कार्तवीर्य उवाचभगवन्योगिनां श्रेष्ठ सर्वे धर्मा मया श्रुताः । माघस्नानफलं ब्रूहि कृपया मम सुव्रत ॥ ३
दत्तात्रेय उवाचभ्रूयतां राजशार्दूल एतत्प्रश्नोत्तरं शुभम् । ब्रह्मणोक्तं पुरा ह्येतन्नारदाय महात्मने । तत्सर्वं कथयिष्यामि माघनानफलं महत् । यथादेशं यथातीर्थ यथाविधि यथाक्रियम् ॥ ५ अस्मिन्वै भारत वर्षे कर्मभूमौ विशेषतः । अमाघस्नायिनां नृणां निष्फलं जन्म कीर्तितम् ॥ ६ असूर्य गगनं यदचन्द्रमुडुमण्डलम् । तदन्न भाति सत्कर्म माघस्नानं विना नृप ।। ७ व्रतैदानैस्तपोभिश्च न तथा प्रीयते हरिः । माघमजनमात्रेण यथा प्रीणाति केशवः ॥ ८ न समं विद्यते किंचित्तेजः सौरेण तेजसा । तद्वत्नानेन माघस्य न समाः क्रतुजाः क्रियाः॥ पीतये वासुदेवस्य सर्वपापापनुत्तये । माघस्नानं प्रकुर्वन्ति स्वर्गलाभाय मानवाः ।।। किं रक्षितेन देहेन सुपुष्टेन बलीयसा । अध्रुवेणाप्यशुचिना माघस्नानं विना भवेत् ॥ अस्थिस्तम्भं स्नायुवन्धं मांसक्षतजलेपनम् । चौवनद्धं दुर्गन्धं पूर्ण मूत्रपुरीपयोः ॥ आधिशोकजराव्याप्तं रोगमन्दिरमातुरम् । रजस्वलमनित्यं च सर्वदोषसमाश्रयम् ॥ परोपतापि पापार्ति परद्रोहपरायणम् । लोलुपं पिशुनं क्रूरं कृतघ्नं क्षणिकं तथा ।।। दुष्पूरं पापजं दुष्टं दोपत्रयविदषितम् । अशुचिस्रावि सच्छिद्रं तापत्रयविमोहितम् ।। निसर्गतोऽधर्मरतं तृष्णाशतसमाकुलम् । कामक्रोधसमायुक्तं नरकद्वारसंस्थितम् ।। क्रिमिवर्चस्कभूयिष्ठं परिणामे शुनां हविः । ईदृक्शरीरकं व्यर्थ माघस्नानविवर्जितम् ।। बुबुदा इव तोयेषु पृतिका इव जन्तुषु । जायन्ते मरणायैव माघस्नानविवर्जिताः ।। अवैष्णवो हतो विप्रो हतं श्राद्धमदक्षिणम् । अब्रह्मण्यं हतं क्षत्रमनाचारं कुलं हतम् ॥ १९ सदम्भश्च हता धर्मः क्रोधेनेव हतं तपः । अहं च हतं ज्ञानं प्रमादेन हतं श्रुतम् ॥ दुर्भगा च हता नारी ब्रह्मचारी तया हतः । अदीप्ताग्निर्हतो होमो हता भुक्तिरसाक्षिका ॥ २१ उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता। शूद्रभिक्षाहतो यागः कृपणस्य हतं धनम् ॥२२ अनभ्यासहता विद्या हतो राजविरोधकृत् । जीवनार्थ हतं तीर्थ जीवनार्थ हतं व्रतम् ॥ २३ असत्या च हता वाणी तथा पैशुन्यवादिनी । संदिग्धोऽपि हतो मत्रो व्यग्रचिनो हतो जपः ।। हतमश्रोत्रियं दानं हनो लोकश्च नास्तिकः । अश्रद्धया हतं सर्व यत्कृतं पारलौकिकम् ॥ २५ इहलोको हतो नृणां दारिद्येण यथा नृप । मनुष्याणां तथा जन्म माघस्नानं बिना हनम् ॥ २६ मकरस्थ रखौ यो हि न नात्यनुदिते रवौ । कथं पापैः प्रमुच्येत स कथं त्रिदिवं व्रजेत् ॥ २७ ब्रह्महा स्वर्णहारी च सुरापो गुरुतल्पगः । माघस्नायी विपापः स्यात्तत्संयोगी च पञ्चमः ।।२८ माघमासे रटन्त्यापः किंचिदभ्युदिते रवौ । ब्रह्मघ्नं वा सुरापं वा कं पतन्तं पुनीमहे ।। २० उपपातकसंघाश्च पातकानि महान्ति च । भस्मी भवन्ति सर्वाणि माघस्नायिनि मानवे ।। वपन्न मवपापानि माघमाससमागमे । नाशकालोऽयमस्माकं यदि स्नास्यनि वारिणि ॥ ३१ पावका इव दीप्यन्ते माघनाननरोत्तमाः । विमुक्ताः सर्वपापेभ्यो मेषेभ्य इव चन्द्रमाः ॥ ३०
ड. दुर्धरं । : ज 'त्रिये दा ।