SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ १७५२ महामुनिश्रीव्यासप्रणीतं - [ ६ उत्तरखण्डे जन्मस्वनेकेषु देवि सादरं धियते न वा । तेषां पापानि नश्यन्ति शिवरात्रिप्रजागरात् ।। ५५ वसिष्ठ उवाच - ५७ इत्येवं कथितं विप्रा दे (राजन्दे ) व्यै देवेन भाषितम् । शिवरात्र्याच माहात्म्यं देवानां संनिधौ पुरा मत्पूर्वगणपाः सर्वे देवा ब्रह्मपुरःसराः । मुनयश्च महात्मानः सनातनपुरोगमाः ॥ कैलासवासिनः सर्वे मेरौ देवनिकेतने । प्रीता बभूवुर्विप्रेन्द्राः श्रद्धां कृत्वा कुतूहलात् ॥ ५८ तदाप्रभृति ब्रह्माद्याः शिवरात्रिमहाव्रतम् । [कुर्वन्ति गौरवात्सर्वे शिवस्य परमात्मनः ॥ ५९ तस्मात्सर्वप्रयत्नेन कर्तव्यं तच्छिवाज्ञया । शिवरात्रिव्रतं ] विप्राः की ( राजन्की) र्तयेद्यः शृणोति वा सर्वपापविनिर्मुक्तः शिवलोके महीयते । यत्रेदं कीर्त्यते विप्र (भूप) देव्या संनिहितः शिवः ।। ६१ तत्र देवाः सगन्धर्वाः सकिंनरमहोरगाः । तिष्ठन्त्यनुग्रहं कर्तुं शिवरात्र्यां मजागरात् ॥ ६२ अस्याध्यायस्य योऽर्थज्ञः स विज्ञेयः सदाशिवः । तं पूजयेन्महात्मानं भुक्तिमुक्तिप्रवर्तकम् ॥ ६३ महापातकयुक्तो वा युक्तो वा सर्वपातकैः । दोषैः कृतैर्न लिप्येत व्रतानुश्रवणादहो || कीर्तनीयमिदं सद्भिः शिवरात्र्यां विशेषतः । सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् । तत्सर्व कोटिगुणितं प्राप्नोति श्रवणादपि । यत्पुण्यं शिवरात्र्यां वै व्याख्यानेनैव तद्भवेत् ।। ६६ यान्यान्प्रार्थयते कामांस्तांस्तान्प्राप्नोति मानवः । व्रतानुश्रवणादेव तत्पुण्यं लभते नरः || ६७ ६४ ६५ ६८ दिलीप उवाचऐहिकामुष्मिकाभीष्टप्रदं परमदुर्लभम् । चतुर्थनिर्वृतेर्मार्गं चतुर्वर्गफलप्रदम् ॥ शैवं व्रतं सदा शुद्धं विशेषात्पुत्रदायकम्। तपश्चर्यापुरस्कारमस्माकं वद सूतज (रं तन्मे वद महामुने) सूत ( वसिष्ठ) उवाच - ७० ७१ ७४ व्रतानामुत्तमं विप्रा (भूप) विशेषात्पुत्रदायकम् । ऐहिकामुष्मिकाभीष्टमदं परमदुर्लभम् ॥ शृणुध्वं (त्वं) सोमनाथस्य सौराष्ट्र पुरवासिनः । शंभोरुमासहायस्य सर्वमङ्गलदायिनः ॥ सौराष्ट्रमिति विख्यातं नाम्ना त्रैलोक्यपूजितम् । पुत्रकामो वडून्पुत्रान्धनमिच्छुर्धनं लभेत् ॥ ७२ वन्ध्याऽपि लभते पुत्रान्कन्या सत्पतिमाप्नुयात् । कन्यार्थी लभते कन्यां जयकामो जयं लभेत् ॥ शत्रुभिर्नाभिभूयेत पुत्रपौत्रैश्च संयुतः । पठमानो लभेत्सर्व स्वयमुद्दिश्य पठ्यते ॥ नाकाले मरणं तस्य न सर्वैर्दृश्यते ततः । न विषं क्रमते देहे जडान्धत्वं न मूकता ॥ न चोत्पातभयं तस्य वृश्चिकस्य भयं तथा । नाभिचारकृतैर्दोषैर्न लिप्येत कदाचन ॥ यत्रेदं लिखितं विप्राः (भूप) स्थापितं पूजितं यदि । न तत्र चैकं दौर्गत्यं कदाचिदपि जायते ७७ इति श्रीमहापुरागे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे शिवरात्रित्रताख्यानं नामैकचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४१ ॥ ( २३ ) आदितः श्लोकानां समश्यङ्काः –४४१०२ ७५ ७६ अथ द्वित्वारिंशदधिकद्विशततमोऽध्यायः ॥ वसिष्ठ उवाच पुनस्ते कथयिष्यामि माघस्यास्य च वैभवम् । पृच्छते कार्तवीर्याय दत्तात्रेयोदितं पुरा || * धनुश्चिहान्तर्गतः पाठः, उ. पुस्तकस्थः । १ झ ल च - अधुना माघमाहात्म्यं प्रवक्ष्यामि नृपोत्तम । पृ । २ झ. . 'त्रेयेण भाषितम् । ६° । २
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy