SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ 1 २३९ एकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । एवं वराहमाराध्य न भूयस्तनुमान्भवेत् । बहुजन्मार्जितं पापं ज्ञानाज्ञानसमुद्भवम् ॥ भस्मी भवत्यशेषेण तमः सूर्योदये यथा । एतत्कुरुष्व कौन्तेय सवैकादशिपुण्यदम् ॥ वसिष्ठ उवाच - १७४५ ५५ ५६ ५७ ५९ ६० ६१ इति धौम्यवचः श्रुत्वा भीमसेनः प्रसन्नधीः । करिष्य इति तन्मत्वा संप्राप्ते हरिवासरे। अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर । भोक्ष्यामि पुण्डरीकाक्ष व्रतं मे सफलं कुरु ।। ५८ इति संकल्प्य विधिवनियमस्नानतत्परः । दिनोदितमनुष्ठानं सर्वे निर्वर्त्य संयतः ॥ स हास्तिनपुरोद्यानं गत्वा फलसमृद्धिमत् । सहस्रं नालिकेराणामयुतं कदलीफलम् ॥ पनसानां शतं चैव पुण्ड्रेक्षुत्रिशतं तथा । भक्षयित्वा प्रयत्नेन उपवासं चकार ह ॥ रात्र जागरणं कृत्वा तथाऽऽराध्य जनार्दनम् । संपूज्य विधिवन्नत्वा प्रार्थयित्वा मनोरथम् ६२ पुनः प्रभाते संपूज्य कृत्वा दानं यथाबलम् । चकार पारणां भीमो वहुभक्ष्यघृताप्लुताम् ।। ६३ तदाप्रभृति सा पुण्या भीमैकादश्यभूद्भुवि । मासानां परमो माघस्तस्मान्माघसमो न हि ।। ६४ सर्व एव शुभः कालः सर्वो देशस्तथा शुभः । सर्वो जनो दानपात्रं मकरस्थे दिवाकरे ।। ६५ यथाऽश्वमेधो यज्ञानां नगानां हिमवान्यथा । व्रतानां तु यथा सत्यं दानानामभयं यथा ।। ६६ प्राणायामश्च तपसां मत्राणां प्रणवो यथा । धर्माणामप्यहिंसा च काम्यानां श्रीर्यथा वरा ॥ ६७ crissत्मविद्या विद्यानां स्त्रीणां गौरी यथोत्तमा । सर्वेषां शिवभक्तानां यथा नारायणो वरः ॥ सर्वेषामेव पात्राणामाहिताग्निर्यथा वरः । तथा सर्वेषु पुण्येषु माघमासो विशिष्यते ॥ ६९ गरुडालोकमात्रेण फणिनो निर्विषा यथा । निष्प्रभाणि तथैनांसि मकरस्थे दिवाकरे || व्यसनैरभिभूतस्य धनहीनस्य पापिनः । माघमासो गतिस्तस्य केवलं नाम्यदस्ति वै ॥ चन्द्रहीना यथा रात्रिः पुष्पहीना यथा द्रुमाः । तथैव ते मनुष्याश्च माघस्नानपराङ्मुखाः ।। ७२ [*अनयाः संपदो यद्वन्मखा यद्वददक्षिणाः । तथैव ते मनुष्याश्च माघस्नानपराङ्मुखाः ] ७३ जीवन्नपि मृतो नूनं समर्थोऽपि स वै जडः । स जात्यन्धश्च खञ्जश्च यो माघे न निमज्जति ॥ ७४ ब्रह्मचर्यरतो यस्तु माघमासे निमज्जति । विधूतपापो भवति वाजपेयं च विन्दति ॥ अशुभैः कर्मभिर्ग्रस्तान्मज्जमानान्महार्णवे । पततो निरये मर्त्यान्माघमासः समुद्धरेत् ॥ ब्रह्मलोकस्तु सर्वेषां लोकानामुत्समो यथा । तथा सर्वेषु मासेषु माघमासो महोदयः ॥ मकरं समुपेयुषि भास्वति ये (यो) विमले परिशीतलवाह्यजले । शिव कृष्ण हरेति निमज्जन कृत्रिदशीमुखपत्रलतां लिखति ॥ ७० ७१ ७५ ७६ ७७ ७८ ८० माघमासस्य माहात्म्यं मया वक्तुं न शक्यते । यत्र सा जागरवती शिवरात्रिः शिवप्रिया ।। ७९ केन वा वर्ण्यते माघः शिवाख्या सा चतुर्दशी । यत्रावतारं कुरुते कैलासपददायिनी ॥ माघात्यये रुद्रचतुर्दशीति काचित्तिथिर्दुष्करकल्मषघ्नी । व्याजेन केनापि कृतोपवासं निनाय कैलासपदं पुलिन्दम् ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे भीमैकादश्युपाख्यानं नामैकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ।। २३९ ।। ( २१ ) आदितः श्लोकानां समथ्र्यङ्काः – ४३९२२ * अयं श्लोकष्ठपुस्तकस्थः । २१९ ८१
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy