________________
[६ उत्तरखा डे
महामुनिश्रीव्यासप्रणीतंअथ चत्वारिंशदधिकद्विशततमोऽध्यायः ।
दिलीप उवाचकेन व्याजेन वै व्याथो निराहारोऽभवन्मुने । कैलासं स कथं प्राप शिवरात्र्याश्च वैभवम् ॥ श्रोतुमिच्छाम्यशेषेण वद विस्तरतो मुने ।
वसिष्ठ उवाचशृणु राजन्प्रवक्ष्यामि शिवरात्रिव्रतं तव । व्रतानामुत्तमं साक्षाच्छिवलोकैकसाधनम् ॥ २ माघफाल्गुनयोर्मध्ये कृष्णपक्षे चतुर्दशी । शिवरात्रीति विज्ञेया सर्वपापापहारिणी ॥ कृतोपवासा ये तस्यां शिवमचन्ति जाग्रतः। विल्वपत्रैश्चतुयोमं ते यान्ति शिवतुल्यताम् ॥ ४ न तपोभिन दानैश्च न वा जप्यसमाधिभिः। प्राप्यते तत्फलं राजनोपवासमखादिभिः॥ ५ गुह्याद्गुह्यतरं लोके व्रतमेतच्छिवप्रियम् । त्वयाऽपि खलु सर्वत्र न प्रकाश्यमिदं व्रतम् ॥ ६ भूधराणां यथा मेरुस्तेजसा भास्करो यथा । द्विपदां च यथा विप्रः कपिलेव चतुष्पदाम् ॥ ७ जप्यानामिव गायत्री रसानाममृतं यथा । पुरुषाणां यथा विष्णुः स्त्रीणां यद्वदरुन्धती ॥ . ८ शिवरात्रिव्रतं राजन्वतानामुत्तमं तथा । शिवरात्रिर्महावहिर्भवानीशसमन्विता ॥ दहत्यवारितो योगाच्छुष्काई कल्मषेन्धनम् । एतत्ते कथितं राजशिवरात्रिवतं महत् ॥ एवमेव पुरा देव्यै महादेवेन भापितम् ॥
दिलीप उवाचकदा देव्या महादेवः कथं पृष्टस्तु तद्वद ॥
वसिष्ठ उवाचकैलासशिखरासीनं प्रसन्नमुखपङ्कजम् । त्रिलोचनं चतुर्बाहुं सर्वाभरणभूषितम् ॥ उमाधिष्ठितवामाझं नागयज्ञोपवीतिनम् । वरदाभयहस्तं च नमजनवरपदम् ॥ व्याघ्रचर्मपरीधानं चन्द्रार्धकृतशेखरम् । गङ्गाछुतजटाजूटं भस्मगौरं वराननम् ॥ धारयन्तं महामालां ज्योतिश्चन्द्रार्कनिर्मलाम् । जगदुत्पत्तिसंहारस्थित्यनुग्रहकारिणम् ॥ १५ महेष्वासमुदारा कम्बुग्रीवं सुलोचनम् । सर्वाभरणसंयुक्तं शुक्लयज्ञोपवीतिनम् ॥ दृष्ट्वा प्रणम्य देवेशी प्रहर्षमतुलं गता। त्वरमाणाऽथ संगम्य देवेशं वरवर्णिनी॥ शुभां शुभावतीं चैव वदान्यां च सुमालिनीम् । समायाऽऽगता देवी भूतस्त्रीभिश्च संयुता।। १८ भवपादाजयुगले भक्त्या परमया युता । विकीर्य पुष्पनालानि सुमालिन्याऽऽहतानि च ॥ कृताञ्जलिपुटा भूत्वा पप्रच्छ शुभलोचना ॥
देव्युवाचअहोऽमृतमयी चैव कथा पापप्रणाशिनी । तव क्रीडाभिसंवन्धात्वद्वाक्यामृतसंभवा ॥ २० मुखावहसुखोद्गीणां दुःखक्षयविधायिनी । नीलोत्पलदलानां च मालेवोत्तरगन्धिनी ॥ २१ माद्यापि तृप्तिदेवेश शृण्वत्या मम शंकर । माथितार्थान्यनेकानि दानं धर्मस्तथा परे ॥ २२ यज्ञाश्चाऽऽयासबहुलास्तपांसि नियमानि च । वहुनि तानि लोकेऽस्मिन्पूतानि तृपकेतन ॥ २३ वतानामुनमं देव भुक्तिमुक्तिप्रदायकम् । यन्न कस्यचिदाख्यातं त्वया साथसाधकम् ॥ २४ शीघ्र निलीयने सर्व पापं यच्छ्वगादहो । तदहं श्रोतुमिच्छामि कथयस्व ममाग्रतः॥
२५