________________
१७४४
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे -
२४
२५
इति निन्दन्ति मामार्य बहुभक्षी वृकोदरः । दुःशासनाद्याः कुरवस्ते हसन्ति विशेषतः ॥ एकादश्यां विशेषेण जाठरोऽग्निर्विजृम्भते । उपवाससहो नाहं नितरां क्षुद्धलीयसी ॥ जिह्वां नियम्य यत्नेन प्राणान्धृत्वा समाहितः । फलमूलानि संप्राश्य करोमि समुपोषणम् ||२६ एकामेकादशीं कृत्वा सर्वैकादशिपुण्यभाक् । यथा स्यामहमाचार्य शास्त्रतस्तद्विचार्यताम् ॥ एकादशीव्रतं कर्तुं ब्रूहि धौम्य मुनीश्वर ॥
२७
धौम्य उवाच
२८
२९
३०
३४
३५
३६
३८
३९
४०
साधु भीम महाबाहो सत्प्रसङ्गस्त्वया कृतः । तत्तेऽहं संप्रवक्ष्यामि कौन्तेय कुरुपुंगव ॥ माघस्य शुक्लपक्षे या भवत्येकादशी शुभा । पुष्यर्क्षेण च संयुक्ता पुण्यवृद्धिकरी नृणाम् ॥ विनाऽपि पुष्यसंयोगादुपोष्या विष्णुतुष्टिदा । एनामेकादशीमेकामुपोष्य विधिवन्नरः ॥ एकान्दैकादशी पुण्यफलभावस्यान्न संशयः । एषा पुण्या महाभाग नराणां पुण्यकर्मणाम् ॥ ३१ विनिहन्ति महापापं कुनृपो विषयं यथा । हिमं यथोष्णसंयोगाद्ध्यनर्थ चार्थ संचयम् (यात्) ।। ३२ यथा च कीर्तनाद्दानं तपो वै विस्मयाद्यथा । अशिक्षया यथा पुत्रो गावो दूरगता यथा ।। ३३ क्रोधेनैव यथा श्राद्धं यथा वित्तमवर्धनात् । तथैव हन्ति पापानि इयमेकादशी तिथिः ।। पञ्चपातकिनां पापं निहन्याच्च त्रिपुष्करम् । न चापि नैमिषं क्षेत्रं क्षेत्रं कौरवसंज्ञितम् ॥ प्रयागो न गया गङ्गा न रेवा न सरस्वती । कावेरी यमुना चैव देविका न कथंचन ॥ नापरस्तीर्थसंघातो हरेर्दिनसमः कचित् । न दानं न जपो होमो न चान्यत्सुकृतं कचित् ॥ ३७ नालं पातकनाशाय मुक्त्वैकं हरिवासरम् । सकृच्चोपोषणाद्यस्य नश्यन्ते पापराशयः । एकतः पृथिवीदानमेकतो हरिवासरः । तुलया पृथिवीदानादधिको हरिवासरः ॥ दशम्यामेकभुक्तेन ब्रह्मचर्येण वै निशि । प्रीतो वे भगवान्ब्रह्मा सर्वलोकपितामहः ॥ अनक्ताशी दशम्यां स्याद्ब्रह्मचारी भवेन्निशि । एकादश्यामुषःकाले स्नात्वा निर्वर्त्य नैत्यकम् ४ १ औपासनाहुति हुत्वा ब्रह्मयज्ञं समाप्य च । उपवासं च संकल्प्य पश्चान्मत्रमिमं जपेत् ॥ ४२ अस्थित्वा निराहारः श्वोभूते परमेश्वर । भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ।। ४३ प्रमादादथवाऽऽलस्याद्धरे केशव माधव । व्रतस्यास्य च वै विघ्नो न भवेच्चत्प्रसादतः ॥ ४४ इति संकल्प्य विधिवन्नियमेन समन्वितः । तस्मिन्वराहपुरुषं कृत्वा देवं तु हाटकम् ॥ ४५ उपलिप्ते शुचौ देशे धान्यपीठे निधाय च । पूर्णकुम्भमलंकृत्य श्वेतेनैव तु वाससा ।। तस्योपरि शुभं वस्त्रं चतुरस्रं न्यसेती । तद्वत्रपीठे तद्विम्यं निधाय पुनरर्चयेत् || नानाविधानि रत्नानि पूर्णकुम्भोदरे क्षिपेत् । वराहाय नमः पादौ क्रोडायेति ततः कटिम् ||४८ नाभि हिरण्यगर्भाय कुक्षिं श्रीवत्सधारिणे । बाहू सहस्रशिरसे ग्रीवां सर्वेश्वराय च ॥ मुखं सर्वात्मने पूज्यं ललाटं सुप्रभाय च । केशांश्चक्रधरायेति पूजयेद्देवमच्युतम् ॥ विधिना पूजयित्वा तु कृत्वा जागरणं तथा । श्रुत्वा पुराणं देवस्य माहात्म्यप्रतिपादनम् ।। ५१ प्रातर्निर्वर्त्य कृत्यानि तथैव पुनरर्चयेत् । सम्यगाराध्य देवेशं यथाविभवविस्तरम् ॥ प्रणम्य बहुशो भक्त्या प्रार्थयित्वा मनोरथम् । कुम्भविम्बं तथा वस्त्रं धान्यपात्राणि कृत्स्नशः ॥ आचार्याय व्रती दद्याद्यथाशक्ति च दक्षिणाम् । पचात्तु पारणं कुर्यान्नातितृप्तः सुहृद्वृतः ॥ ५४
४६
४७
४२
५०
५२
1
१. पुरुषोत्तम ।