________________
१७४२
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेअश्वत्थसेवा न कृता त्यक्त्वा(क्ता) धर्फत्रयोदशीम् (शी)। सद्यः पापहरा साऽपि न रात्री न भृगोर्दिने ॥ स्निग्धः सुशीतलच्छायो वृक्षो नाऽऽरोपितो मया । शयनीयं च नोत्सृष्टं मृदुला च प्रतूलिका॥ दीपदर्पणसंयुक्तं सर्वभोगसमृद्धिदम् । अजाश्वमहिषी[*दासी श्वेतकृष्णाजिनं तिलार ॥ ६१ करम्भांस्तोयकुम्भांश्च आसनं मृदुपादुके । पादाभ्यङ्गं दीपदानं प्रपादानं विशेषतः॥ ६२ व्यजनं छत्रताम्बूलं तथाऽन्यन्मुखवासकृत् । नित्यश्राद्धं भूतबलिं तथाऽतिथिसमर्चनम् ॥ ६३ एतानि विंशतिं दत्वा प्रशस्यानि यमालये । न यमं यमदूतांश्च न यामीरपि यातनाः ॥ ६४ पश्यन्ति ते पुण्यभाजो नैतच्चापि कृतं मया। ['कृच्छ्रचान्द्रायणादीनि तथा नक्तव्रतानि च ६५ शरीरशुद्धिकारीणि न कृतानि कचिन्मया] । गोभ्यो ग्रासश्च नो दत्तो गोकण्डूतिर्न वै कृता६६ नोवृता पङ्कमग्ना गौर्गोलोकसुखदायिनी । नार्थिनः प्रार्थितैरथैः कृतार्था हि मया कृताः॥६७ . तुलसी रोपिता नैव विष्णोरर्चनहेतवे । शालग्रामशिलातीर्थ न पीतं शिरसा धृतम् ॥ ६८ एकाऽप्येकादशी पुण्या तिथिर्न समुपोषिता । नोपोषिता शिवरात्रिः शिवसालोक्यदायिनी ६९ न वेदा न च शास्त्राणि नार्थो दारा न नो सुताः।न क्षेत्रं न च हादि मां यान्तमनुयास्यति अशक्तश्चेष्टितं किंचित्किं करिष्याम्यतः परम् । आसन्नाऽहरहर्जाता कृतान्तनगरी तु सा ॥७१ किं करोमि क गच्छामि हा कष्टं समुपस्थितम् । परलोकस्य पाथेयं मम किंचिन्न विद्यते ॥ ७२ इत्यन्तस्तापयुक्तात्मा शुष्ककण्ठोष्ठतालुकः । पश्चात्तापाभिभूतस्य प्राणाः कण्ठावलम्बिनः ॥७३ इति व्याकुलचित्तोऽसौ मनस्येवमचिन्तयत् । अहो ज्ञातमहो ज्ञातमहो ज्ञातमिदं मया ॥ ७४ श्लोकार्थेन पुरा प्रोक्तं परलोकमहाहितम् । वेदव्यासेन मुनिना तत्करिष्यामि सांप्रतम् ॥ ७५ अन्यथा मम वृद्धस्य नान्यच्छ्रेयोऽत्र विद्यते । धनार्जनार्थ काश्मीरं गच्छता देशमुत्तमम् ॥ ७६ दृष्टा भागीरथीतीरे ब्राह्मणा वेदपारगाः । माघस्नानमुषःकाले कृत्वा तस्थुरनेकशः॥ तत्र पौराणिकेनोक्तः श्लोका? ह्यधुनोदितः॥
माघे निमग्नाः सलिले सुशीते विमुक्तपापास्त्रिदिवं प्रयान्ति ॥
इति श्रुतं तत्र पुराणमध्ये प्रमाणमेतत्करणीयमेव ॥ वसिष्ठ उवाचइति निश्चित्य मनसा दृढचित्तः स सुव्रतः । नर्मदायां नवदिनं माघस्नानं चकार ह ॥ ७९ कर्तुं तदप्यशक्तोऽथ दशमेऽहनि नर्मदाम् । कथंचित्स सुखं प्राप्य स्नानं कृत्वा विधानतः ॥०० तीरमासाद्य शीता” गोविन्देति वदन्मृतः । तदानीमागतं तस्य विमानं मेरुसंनिभम् ॥ ८१ तदा ययौ स्वर्गलोकं सुव्रतो माघवैभवात् । तत्र मन्वन्तरं स्थित्वा पुनर्भूमौ द्विजोऽभवत् ॥ ५९ प्रयागे माघमासाद्य ब्रह्मलोकमुपेयिवान् । कल्पान्ते पुनरागत्य द्विजो भूत्वा महाकुले ॥ १ स पुनमोघमाहात्म्यात्काश्यामीशोपदेशतः। मृतो मुक्तो जगामाऽऽशु शिवसायुज्यमुत्तमम् ।।८४
इह दशदिनमायं नर्मदायां निमज्य त्रिदशपतिसमीपे तत्र मन्वन्तरस्थः। पुनरपि भुवि जातो माघमेकं प्रयागे द्रुहिणपदमनैषीत्तत्र कल्पं स्थितोऽभूत् ॥ ५ ।
* धनुचिहान्तर्गतः पाठः, ठ. पुस्तकरथः । + अयं श्लोकष्टपुस्तकस्थः ।