________________
३५
२३८ अष्टात्रिंशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१७४१ जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । चक्षुःश्रोत्रे च जीर्येते तृप्णैका तरुगायते २८ ममेन्द्रियाणि सर्वाणि मन्दभावं व्रजन्ति हि । वलं हृतं च जरसा तृष्णा तरुणतां गता ॥ २९ कष्टाशा वर्तते यस्य स विद्वानप्यपण्डितः । स चाशान्तः प्रमन्युः स्याद्धीमानप्यतिमूढधीः ॥३० आशा भङ्गकरी पुंसामाशा ज्ञेयाऽग्निसंनिभा । तस्मादाशां त्यजेत्याज्ञो य इच्छेच्छाश्वतं पदम्३१ बलं तेजो यशश्चैव विद्यां मानमपि श्रुतम् । तथैव सत्कुले जन्म ह्याशा इन्त्यतिवेगतः ॥ ३२ नृणामाशाभिभूतानामाश्चर्यमिदमुच्यते । किंचिदत्वाऽपि चण्डालः स्वात्मन्यधिकतां गतः ॥ १३ आशाभिभूता ये मया महामोहासवोद्धताः। अवमानादिकं दुःखं न जानन्त्यल्पमप्यहो ।। ३४ मयाऽप्येवं बहुलेशैरेतद्धनमुपार्जितम् । शरीरमपि जीर्ण च जरसाऽपहृतं बलम् ॥ इतः परं यतिष्यामि परलोकार्थमादरात् ॥
वसिष्ठ उवाचएवं निश्चित्य विमेऽस्मिन्धर्ममार्गोन्मुखे सति । तस्यामेव रजन्यां तु चोराः केचन तगृहे (चाऽऽगताः) यथापूर्व गृहेऽस्यैव वस्त्रं रत्नादिकं वसु । कांस्यादिकं च तत्सर्वमपाहरणतत्पराः॥ ३८ निर्वन्धयित्वा बहुधा मध्यरात्रे द्विजं तु ते । अपहृत्य धनं सर्वमगच्छन्नाततायिनः॥ चोरैरपहृतद्रव्यो विललापातिदारुणम् ॥
सुव्रत उवाचन धर्मार्थ न कामार्थ न मोक्षार्थ धनार्जनम् । न भुक्तं न मया दत्तं किमर्थं धनजितम् ॥ ४० वश्वयित्वा तथाऽऽत्मानं हाहा किं नु मया कृतम् । प्रतिगृहीतं सर्वत्र विक्रीतं मद्यमेव हि ॥४१ एका गौर्न प्रतिग्राह्या द्वितीया न कदाचन । सा चेद्विक्रयमापन्ना दहत्यासप्तमं कुलम् ॥ ४२ इति जानन लोभादेवं पापमकारिषम् । क्लेशेन महता गत्वा देशाद्देशान्तरं बहु ॥ ४३ क्षणादपहृतं सर्व हाहा किंनु मया कृतम् । धनार्जनावेशवशादेकस्मिन्नपि वासरे ॥ ४४ समाहितधिया सम्यक्संध्या नोपासिता मया । अगर्भो वा सगर्भो वा प्राणायामोऽपि नो कृतः त्रिः पीत्वा द्विरुपस्पृश्य सम्यङ्नाऽऽचमनं कृतम् । वाचिकोपांशुमननैरत्वरेण मया कचित् ४६ सपवित्रेण हस्तेन न कृतस्त्रिपदाजपः । नाऽऽराधितो महादेवः पशुपाशविमोचकः ॥ ४७ अमत्रं वा समत्रं वा लिङ्गस्योपरि निक्षिपेत् । पत्रं वा पुष्पमेकं वा कुलकोटिः समुद्धरेत् ॥ ४८ न मया तोपितो विष्णुः सर्वपापप्रणाशतः । सर्वकामप्रदो नैव विघ्नराजो मयाचितः ॥ ४९ सर्वरोगहरो देवो भगवान्भास्करो मया । नमस्कृतोऽचितो नैव सुपुष्पार्घ्यपुरःसरम् ॥ ५० महामङ्गलदा नृणां महादेवी महेश्वरी । मया नाऽऽराधिता कापि महादेवी मृडप्रिया ॥ ५१ आदित्यमम्बिकां विष्णुं गणनाथं महेश्वरम् । ब्राह्मणः पूजयेत्पश्च पञ्चयज्ञपरायणः॥ ५२ पश्चसूनाघशमनाः पञ्चयज्ञा न निर्मिताः। प्रापकः स्वर्गलोकस्य नातिथिः सत्कृतो मया ॥५३ सत्कृत्य भिक्षवे भिक्षा न दत्ता सस्यशालिनी । हन्तकारश्च नो दत्तो विधिवब्रह्मचारिणे ॥५४ यातच ब्रह्मचारी च पकानस्वामिनावुभौ । तयोरन्नमदत्त्वेव भुक्त्वा चान्द्रायणं चरेत् ।। ५५ न सूक्ष्माणि विचित्राणि सुसूक्ष्माण्यम्बराणि च । समर्पितानि विप्रेभ्यो दिव्याम्बरसमृद्धये५६ न तिलाश्च घृतेनाक्ताः सुसमिद्धे हुताशने । हुता वै मत्रपूतास्तु सर्वपापापनुत्तये ॥ ५७ श्रीसूक्तं पावमान्यश्च ब्राह्मणं मण्डलानि च । जप्तं पुरुषसूक्तं न पावनं शतरुद्रियम् ॥ ५८