________________
१७४०
महामुनिश्रीव्यासप्रणीतं -
अथ ष्टात्रिंशदधिकद्विशततमोऽध्यायः ।
[ ६ उत्तरखण्डे
वसिष्ठ उवाच -
पुरा कथद्विजो विद्वान्सुत्रतो नाम पापकृत् । स पश्चाच्चरमे भागे पश्चात्तापसमाकुलः ॥ नर्मदायां महानद्यां दशाहस्नानमात्रतः । सप्तमन्वन्तरं स्वर्गमध्युवास महधिमान् || पुनर्भूमौ द्विजो जज्ञे प्रयागं प्राप्य पुण्यकृत् । माघस्नानं चकारैकं यथावन्नियमस्थितः ॥ तेन ब्रह्मसभां प्राप्य तत्र कल्पं व्यवस्थितः । भूम्यां पुनर्द्विजो भूत्वा निजानुष्ठानतत्परः ॥ काश्यामवाप मरणं विश्वनाथस्य संनिधौ ॥
दिलीप उवाच
विशेषात्सुतो नाना विद्वानपि विचक्षणः । पश्चात्तापः कथं तस्य पापकर्मरतः कथम् 11 सिष्ठ वद विस्तार्य श्रोतुं कौतूहलं हि मे ।। वसिष्ठ उवाच
२
७
ሪ
९
१०
११
१२
१३
१४
शृणु राजन्मवक्ष्यामि सुव्रतस्य विचेष्टितम् । शृण्वतां चैव मर्त्यानां सद्यः पापहरं शुभम् ॥ अग्रहारो महानासीदकलङ्क इति श्रुतः । नर्मदायास्तटे रम्ये वेदविद्भिरधिष्ठितः ॥ तृणकाष्ठैः फलैः पर्णैः समित्पुष्पफलोदकैः । संपूर्णः सर्वसस्यैश्च नानाधान्यैर्विशेषतः ॥ तडागारामसंपूर्णैः सुपुष्टैर्गोधनैरपि । आहिताग्निभिरप्याढ्यः पञ्चयज्ञपरैर्द्विजैः ॥ धार्मिकैस्तुमुलैर्विप्रैर्धनधान्यसमाकुलः । वेदघोषेण महता दिशो मुखरयत्यपि ॥ तस्मिन्नभूद्विजवरः सुव्रतो नाम पार्थिव । अध्यैष्ट वेदानखिलान्वेद वेदार्थमेव च ॥ धर्मशास्त्रार्थसंपन्नः पुराणेषु विचक्षणः । अङ्गान्यभ्यस्य तर्कांश्च ज्योतिःशास्त्रं तथैव च ॥ गजाश्वशास्त्रमालोक्य चतुःषष्टिकलास्तथा । मन्त्रशास्त्रं तथा सांख्यं योगशास्त्रं तथैव च ।। नानादेशलिपीश्चैव नानाभाषास्तथैव च । धनार्जनार्थमेतानि तेनाधीतानि सर्वशः ॥ तत्तगुरुभ्यो न प्रादादक्षिणां लोभमोहितः । अर्जयामास कतिचिद्धनान्येतैरुपायवित् ॥ अन्यायतोऽपि लुब्धात्मा करोति स्म धनार्जनम् । अपण्यविक्रयं चक्रे तथाचारण्यविक्रयम् ॥१६ चण्डालाद्यैरपि तथा प्रतिग्रहपरोऽभवम् । कन्यकांविक्रयं चक्रे तथा गोगणविक्रयम् ॥ तिलानां विक्रयं चक्रे तण्डुलानां च विक्रयम् । रसानां विक्रयं चक्रे तैलविक्रयमेव च ॥ परार्थे तीर्थगमनं परार्थे देवतार्चनम् । भृतकाध्यापनं चक्रे भोजनं परवेश्मनि ॥ लवणक्षीरपानीयदधिपक्कान्नविक्रयम् । इत्यादिभिर्वद्दूपायैर्धनं संपाद्य यत्नतः । नित्यनैमित्तिकं त्यक्त्वा न भुङ्क्ते न ददाति च । स्वधनं गणयामास कियत्स्यादिति कर्हिचित् २१ सहस्रशतनिष्कं तु तेनार्जितमभूद्धनम् । एवं धनार्जनपरो जरया जर्जरीकृतः ॥ अस्येन्द्रियाणि सर्वाणि मन्दीभूतानि कालतः । अशक्तः पुनरुत्थानगमनागमनेषु च ॥ पुनरथार्जनाभावात्सदारोऽतीव दुःखितः । एवमातुरचित्तस्य विवेकः कचिदुद्धभौ ।।
१५
१७
१८
१९
२०
२२
सुव्रत उवाच -
२५
असत्प्रतिग्रहैश्चैतद्पण्यानां च विक्रयात् । मया तपोविक्रयाद्यैरेवं धनमुपार्जितम् ॥ अद्यापि शान्तिर्नोत्पन्ना मम तृष्णाऽतिदुःसहा । मेरुतुल्यसुवर्णानि ह्यसंख्यातानि वाञ्छति।।२६ अहो मनो महाकष्टं समस्त क्लेशकारणम् । सर्वान्कामानवाप्यापि पुनरन्यांश्च काङ्क्षति ॥
२७
२३
२४