________________
१७३८
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे
वसिष्ठ उवाच-- संप्राप्ते माघमासे तु यत्र कापि बहिर्जलम् । तत्सर्वमृषयः प्राहुर्गङ्गाजलसमं नृप ॥ सथाऽपि वक्ष्ये मुख्यानि माघस्नाने विशेषतः। प्रथमं तीर्थराजस्तु प्रयागाख्यं सुविश्रुतम् ॥ ४ कामिकं सर्वतीर्थानां धर्मकामाथेमोक्षदम् । नैमिषं च कुरुक्षेत्रं गङ्गाद्वारमवन्तिका ॥ शरयूर्यमुना चैव द्वारकाऽप्यमरावती । सरस्वतीसिन्धुसङ्गो गङ्गासागरसंगमः ॥ काञ्ची त्रेयम्बकं चेव सप्तगोदावरीतटम् । कालंजरः प्रभासश्च तथा बदरिकाश्रमः॥ महालयस्तथोंकारक्षेत्रं वै पुरुषोत्तमम् । गोकर्णो भृगुकर्णश्च भृगुतुङ्गश्च पुष्करम् ॥ तुगभद्रा च कावेरी कृष्णा वेणी च नर्मदा । सुवर्णमुखरी पुण्या तथा वेगवती नदी॥ ९ मुख्यान्येतानि सर्वाणि माघमासे निमजताम् । गयातीर्थ च यत्प्रोक्तं पितॄणां तृप्तिदं हितम् १० तीर्थान्येतानि भौमानि मया प्रोक्तानि तेऽनघ। मानसान्यपि तीर्थानि वक्ष्यामि शृणु पार्थिव ११ येषु सम्यङ्नरः स्नात्वा प्रयाति परमां गतिम् । सत्यं तीर्थ क्षमातीर्थ तीर्थमिन्द्रियनिग्रहः ॥१२ सर्वभूतदयातीर्थ तीर्थमार्जवमेव च । दानं तीर्थ दमस्तीर्थ संतोषस्तीर्थमेव च ॥ १३ ब्रह्मचर्य परं तीर्थ नियमस्तीर्थमुच्यते । मत्राणां तु जपस्तीर्थ तीर्थ तु प्रियवादिता ॥ १४ ।। ज्ञानं तीर्थ धृतिस्तीर्थमहिंसातीर्थमेव च । आत्मतीर्थ ध्यानतीर्थ पुनस्तीर्थ शिवस्मृतिः॥ १५ तीर्थानामुत्तमं तीर्थ विशुद्धिर्मनसः पुनः । न जलाप्लुतदेहस्य स्नानमित्यभिधीयते ॥ १६ स स्नातो यो दमस्त्रातः शुचिस्निग्धमना मतः। यो लुब्धः पिशुन: कुरो दाम्भिको विषयात्मक: सर्वतीर्थेप्वपि स्नातः पापो मलिन एव सः। न शरीरमलत्यागानरो भवति निर्मलः ॥ १८ मानसे तु मले त्यक्ते भवत्यत्यन्तनिर्मलः । जायन्ते च नियन्ते च जलेष्वेव जलौकसः॥ १९ न च गच्छन्ति ते स्वर्गमविशुद्धमनोमलाः । विषयेष्वतिसंरागो मानसो मल उच्यते ॥ २० तेष्वेव हि विरागोऽस्य नैर्मल्यं समुदाहृतम् । दानमिज्या तपः शौचं तीर्थमेव श्रुतं तथा ॥ २१ सर्वाण्येतानि तीर्थानि यदि भावो हि निर्मलः । निगृहीतेन्द्रियग्रामो यत्र यत्र वसेन्नरः ॥ २२ तत्र तस्य कुरुक्षेत्रं नैमिषं पुष्कराणि च । ज्ञानपूते ध्यानजले रागद्वेषमलापहे ॥ २३ १ यः स्नानि मानसे तीर्थ स याति परमां गतिम् । एतत्ते कथितं राजन्मानसं तीर्थलक्षणम् ॥२४ । भौमानामपि तीर्थानां पुण्यत्वे कारणं शृणु । यथा शरीरस्योद्देशाः केचिन्मेध्यतमाः स्मृताः २५ तथा पृथिव्यामुद्देशाः केचित्पुण्यतमाः स्मृताः । प्रभावादद्भुता मेः सलिलस्य च तेजसा ॥२६ परिग्रहान्मुनीनां च तीर्थानां पुण्यता स्मृता । तस्मात्तीर्थेषु सर्वेषु मानसेषु च नित्यशः ॥ २७ उभयेष्वपि यः स्लाति स याति परमां गतिम् । अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च २८ अदत्वा काश्चनं गां च दरिद्रो नाम जायते । अग्निष्टोमादिभिर्यज्ञैरिष्ट्रा विपुलदक्षिणैः ॥ २९ न तत्फलमवामोति तीर्थाभिगमनेन यत् । यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥ ३० विद्या तपश्च कीर्तिश्च स तीर्थफलमश्रुते । प्रतिग्रहादुपावृत्तः संतुष्टो येन केनचित् ॥ ३१ अहंकारविमुक्तश्च स तीर्थफलमश्नुते । तीर्थान्यनुसरन्धीरः श्रद्दधानः समाहितः॥ ३२ कृतघ्नोऽपि विशुध्येत किं पुनः शुद्धकर्मकृत् । तिर्यग्योनिं नैव गच्छेत्कुदेशे च न जायते ॥ ३३ न दुःखी स्यात्स्वर्गभाक्क मोक्षोपायं च विन्दनि । अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः
१ठ पहा ।