________________
1
२३७ सप्तत्रिंशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
भक्तवत्सलमर्चतां निधिमक्षयं हरिदम्बरं सर्वभूतपतिं परात्परमप्रमेयमनूपमम् । सोम (भूमि) वारिन भो हुताशन सोमपालितस्वाकृतिं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं
संहरन्तमथ प्रपञ्चमशेपलोकनिवासिनम् । क्रीडयन्तमहर्निशं गणनाथयूथसमावृतं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ||
१७३७
८२
८७
रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ८३ कालकण्ठ कलामूर्ति कालाग्निं कालनाशनम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ८४ नीलकण्ठं विरूपाक्षं निर्मलं निरुपद्रवम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ८५ बामदेवं महादेवं लोकनाथं जगद्गुरुम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ८६ देवदेवं जगन्नाथं देवेशमृषभध्वजम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ अनन्तमव्ययं शान्तमक्षमालाधरं हरम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ८८ आनन्दं परमं नित्यं कैवल्यपदकारणम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।। ८९ स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारिणम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ९०
इति श्रीमहापुराणे पाच उत्तरखण्डे माघमाहात्म्ये वसि दिलीपसंवादे मार्कण्डेय जन्मायाख्यानं नाम त्रिशदधिकद्विशततमोऽध्यायः ।। २३६ ।। ( १८ )
आदितः श्लोकानां समथ्र्यङ्काः – ४३६८०
अथ सप्तत्रिंशदधिकद्विशततमोऽध्यायः ।
८१
वसिष्ठ उवाच -
९२
मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसंनिधौ । तस्य मृत्युभयं नास्ति सत्यं सत्यं वदाम्यहम् ॥ ९१ इति स्तुतो महादेवो मार्कण्डेयेन धीमता । आयुः प्रादादपर्यन्तमनेकमलयावधि ॥ मार्कण्डेयो महातेजा देवदेवप्रसादतः । अमृतत्वमनुप्राप्य ददर्श मलयान्बहून् || इति मृत्युंजयस्तोत्रम् ||
९३
पुनः स्वमाश्रमं प्राप्य मार्कण्डेयो महामुनिः । मातरं पितरं नत्वा स ताभ्यामभिनन्दितः ।। ९४ तीर्थयात्रापरो नित्यं चचार पृथिवीतले । यमोऽपि शंकरं स्तुत्वा यथादेशं जगाम ह ।। ९५ मृगशृङ्गस्य विप्रस्य माघस्नानपरस्य च । इत्थं भाग्यवती जाता संततिर्माघगौरवात् ॥ अनेन माघा विहिता महात्मना मृकण्डुपुत्रेण मृडार्पितात्मना । अनेक लोकप्रलयाः समीक्षिताः समस्तलोकेषु सदाविहारिणा ॥
९६
दिलीप उवाच --
इक्ष्वाकुवंशगुरवे नमस्तुभ्यं महात्मने । कानि मुख्यानि तीर्थानि माघस्नानरतात्मनाम् ॥ विस्तरात्तानि मे ब्रूहि श्रोतुमिच्छामि वै मुने ||
२१८
૨૭
१