________________
२३६ षट्त्रिंशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१७१५ वसिष्ठ उवाचपित्रोरनुज्ञा संप्राप्य दक्षिणार्णवरोधसि । लिङ्गं संस्थाप्य विधिवन्मार्कण्डेयो निजाहयम् ॥ १४ कृत्वा त्रिषवणस्नानं त्रिकालं शिवमर्चति । स्तोत्रं त्रिकालपूजान्ते पठिला नृत्यति मियात्॥४५ तेन स्तोत्रेण संतुष्टो दिनेनैकेन शंकरः । पूजितश्च महाभक्त्या मार्कण्डेयेन शंकरः॥ ४६ शिवपूजाप्रसक्तं च तद्दिने स्तोतुमुद्यतम् । आजगाम तमुद्दिश्य कालो मृत्युसहायवान् ॥ ४७ वृत्तरक्तान्तनयनः सर्पवृश्चिकरोमवान् । दंष्ट्राकरालवदनश्चूर्णिताञ्जनसंनिभः ॥ ४८ समागम्य च तस्यासौ कालः पाशमपासृजत् । कण्ठार्पितमहापाशो मार्कण्डेयस्तमब्रवीत् ॥ ४९
मार्कण्डेय उवाचकाल तावत्प्रतीक्षस्व कालं मम महामते । निर्वतयाम्यहं यावन्महास्तोत्रं जगत्पतेः॥ ५० शिवस्तोत्रमनिर्वहँ न कचिच्च वजाम्यहम् । न स्वपामि न भोक्ष्यामीत्येतन्मे व्रतमाहितम् ॥५१ न जीवितं कलत्रं वा न राज्यं न तथा सुखम् । प्रियं मम यथाऽतीव लोकेऽस्मिशिवसंस्तवम्।। तथाच नानृतं वाक्यमहमेतदिहोक्तवान् । सत्येनानेन सततं प्रसीदतु महेश्वरः॥
वसिष्ठ उवाचतमब्रवीत्ततः कालो मार्कण्डेयं हसन्मुहुः॥
काल उवाचन श्रुतं तत्त्वया मन्ये वृद्धानां पूर्वकल्पितम् । पूर्व वयसि यो धर्म न करोति विमूढधीः॥ ५५ स पश्चात्तप्यते वृद्धः सार्थभ्रष्ट इवाध्वगः । मासाष्टकेन तत्कुर्याधेन वर्षाः सुखं वसेत् ॥ ५६ दिवसे चैव तत्कुर्यायेन रात्रि मुखं वसेत् । पूर्वे वयसि तत्कुर्यायेन वृद्धः सुखं वसेत् ॥ ५७ यावज्जीवं तु तत्कुर्याद्येन प्रेत्य सुखं वसेत् । श्वाकार्यमद्य कुर्वीत पूर्वाह्ने चाऽऽपराह्निकम् ॥ ५८ न च प्रतीक्षते कालः कृतमस्य न वा कृतम् । इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् ॥ ५९ एवमीहासमायुक्तं कृतान्तः कुरुते वशे । नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ॥ ६० कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति । चक्रवर्तिसहस्राणि पुरंदरशतानि च ॥ मया नीतानि कर्तव्यो नात्र मन्युस्त्वयाऽनघ ।
___ वसिष्ठ उवाचश्रुत्वैवं वचनं तस्य कालस्यामोघवर्तिनः । मार्कण्डेय उवाचेदं शिवस्तोत्रपरायणः॥
मार्कण्डेय उवाचयेऽत्र विघ्नं प्रकुर्वन्ति शिवस्तोत्ररतात्मनाम् । तेऽचिरेण विनश्यन्ति त्वामतो व(वा)रयाम्यहम्॥ यथैव राजभृत्यानां राजा शास्तैव नेतरः । तथैव शिवभक्तानां शास्ताऽसौ परमेश्वरः ॥ ६४
भिन्दन्ति शैलानुदधीपिबन्ति व्यत्यासयन्ति क्षितिमन्तरिक्षम् ।
तृणीकृतब्रह्मपुरंदराणां किं दुष्कृतं शंकरकिंकराणाम् ॥ . न मृत्युने तथा धाता न यमो यमदूतकाः । न चान्ये शिवभक्तानां भवन्ति प्रभविष्णवः ॥६६ किं न श्रुतं त्वया काल वाक्यमेतन्मनीषिणाम् । नृणामीश्वरभक्तानां न भवन्त्यापदः कचित् ।। ब्रह्मादयोऽपि तान्कुद्धा न शक्ता हन्तुमीश्वराः ॥
वसिष्ठ उवाचस एवं तजितस्तेन भगवान्विवृतेक्षणः । कालो भृशं रुषेत्साह असभित्र जगप्रयम् ॥