SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ १७२८ महामुनिश्रीव्यासप्रणीत [ ६ उत्तरखण्डेनमस्कृत्वाऽव्ययं विष्णुं समाधिस्थः स्वपेनिशि । अगस्त्यो माधवश्चैव मुचुकुन्दो महाबलः॥७८ कपिलो मुनिरास्तीकः पञ्चैते सुखशायिनः । माङ्गल्यपूर्णकुम्भं च शिरस्थाने निधाय च ॥ ७९ वैदिकैर्गारुडैमत्रै रक्षा कृत्वा स्वपेत्ततः । ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा ॥ ८० पर्ववर्ज व्रजेदेनां तद्धृतो रतिकाम्यया । प्रदोषपश्चिमी यामौ वेदाभ्यासेन वै नयेत् ॥ ८१ यामद्वयं शयानस्तु ब्रह्मभूयाय कल्पते । एतत्सर्वमशेषेण कृत्यजातं दिने दिने । कर्तव्यं गृहिणा सम्यग्गृहस्थाश्रमलक्षणम् ॥ अशेषवेदोदितसचरित्रमेतगृहस्थाश्रमलक्षणं ते । उक्तं समासेन च लक्षणेन पतिव्रतानां शृणु लक्षणानि ।। इति श्रीमहापुराणे पाद्म उत्तरखण्हे माघमाहात्म्ये वसिष्ठदिलीपसंवाद आह्निकाख्यानं नाम प्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ २३३॥ (१५) आदितः श्लोकानां समष्ट्यङ्काः-४३४४४ अथ चतस्त्रिंशदधिकद्विशततमोऽध्यायः । वसिष्ठ उवाचभृणु राजन्प्रवक्ष्यामि सतीनां व्रतमुत्तमम् । कुरूपो वा कुत्तो वा सुस्वभावोऽथ वै पतिः ॥ १ रोगान्वितः पिशाचो वा क्रोधनो वाऽपि मद्यपः । वृद्धो वाऽथ विदग्धो वा मूकोऽन्धो बधिरोऽपि वा ॥ रौद्रो वाऽथ दरिद्रो वा कदर्यः कुत्सितोऽपि वा । कातरः कितवो वाऽपि ललनालम्पटोऽपि वा सततं देववत्पूज्यः साध्व्या वाकायकर्मभिः । न जातु विषमं भर्तुः स्त्रिया कार्य कथंचन ॥ ४ वालया वा युवत्या वा वृद्धया वाऽपि योषिता । न स्वतत्रेण कर्तव्यं किंचित्कार्य गृहेष्वपि ॥५ अहंकारं विहायाथ कामक्रोधौ च सर्वदा । मनसो रञ्जनं पत्युः कार्यमन्यस्य वजेनम् ॥ ६ सकामं वीक्षिताऽप्यन्यैः प्रियैर्वाक्यैः प्रलोभिता । स्पृष्टा वा जनसंमर्दे न विकारमुपैति या ॥ ७ पुरुषं सेवते नान्यं मनोवाकायकर्मभिः । लोभिताऽपि परेणार्थैः सा सती लोकभूषणम् ॥ ८ दौत्येन प्रार्थिता वाऽपि बलेन विधृताऽपि वा । वस्त्राद्यैर्वासिता वाऽपि नैवान्यं भजते सती॥९ वीक्षिता वीक्षते नान्यैर्हसिता न हसत्यपि । भाषिता भाषते नैव सा साध्वी साधुलक्षणा ॥१० रूपयौवनसंपन्ना गीतकृत्येऽपि कोविदा । स्वानुरूपं नरं दृष्ट्वा न याति विकृतिं सती ॥ ११ सुरूपं तरुणं रम्यं कामिनीनां च वल्लभम् । या नेच्छति परं कान्तं विज्ञेया सा महासती ॥१२ देवो मनुष्यो गन्धर्वः सतीनां नापरः प्रियः । अप्रियं नैव कर्तव्यं पत्युः पन्या कदाचन ॥१३ भुक्ते भुक्तेऽथ या पत्यो दुःखिते दुःखिता च या । मुदिते मुदिताऽत्यर्थ प्रोषिते मलिनाम्बरा ॥ मुप्ते पत्यौ च या शेते पूर्वमेव प्रबुध्यति । प्रविशेच्चैव या वहिं याते भर्तरि पश्चताम् ॥ १५ नान्यं कामयते चित्ते सा विज्ञेया पतिव्रता । भक्तिं श्वशुरयोः कुर्यात्पत्युश्चापि विशेषतः॥ १६ धर्मकार्येऽनुकूलत्वमर्थकार्येऽपि संयमम् । प्रागल्भ्यं ग्राम्यकार्येषु शुचित्वं निजविग्रहे ॥ १७ मङ्गलं संमतं पत्युः सततं प्रियभाषणम् । भाव्यं मङ्गलकारिण्या गृहमण्डनशीलया ॥ १८ गृहोपस्करसंस्कारसज्जया प्रतिवासरे । क्षेत्राद्वनाद्वा ग्रामाद्वा गृहं भर्तारमागतम् ॥ १९
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy