________________
१७२६ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेआहृत्य मृत्तिका कूलाद्गन्धलेपानुकर्षणम् । तीर्थे शौचं न कुर्वीत कुर्वीतोद्धृतवारिणा ॥ ११ रत्निमात्रं जलं त्यक्त्वा कुर्याच्छौचमनुद्धृते । पश्चात्तच्छोधयेत्तीर्थमन्यथा ह्यशुचिर्भवेत् ॥ १२ एका लिङ्गे गुदे पञ्च तथा वामकरे दश । उभयोः सप्त दद्याच्च पादयोः पञ्च पश्च मृत् ॥ १३ कृत्वा तु शौचं प्रक्षाल्य पादौ हस्तौ च मृजलैः । निबद्धशिख(खा)कच्छस्तु कुर्यादाचमनद्वयम्।। अन्तर्जानु शुचौ देशे उदक्पाङ्मुख एव वा । सपवित्रेण हस्तेन कुर्यादाचमनक्रियाम् ॥ १५ नोच्छिष्टं तत्पवित्रं तु भुक्तोच्छिष्टं तु वर्जयेत् । उत्थाय नेत्रे प्रक्षाल्य दन्तकाष्ठं समाहरेत् ॥१६ आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्मप्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ १७ इमं मत्रं समुच्चार्य दन्तधावनमाचरेत् । कण्टकक्षीरवृक्षोत्थं द्वादशाङ्गुलमत्रणम् ॥ कनिष्ठाङ्गुलिवत्स्थूलं पूर्वार्धकृतकूर्चकम् । शुचि द्वादशगण्डूपैनिषिद्धं भानुवासरे ॥ १९ आचम्य प्रयतः सम्यक्प्रातःस्नानं समाचरेत् । स्नानादनन्तरं तावतर्पयेत्पितृदेवताः ॥ २० उत्थाय वाससी शुक्ले शुद्धे तु परिधाय च । उत्तरीयं सदा धार्य ब्राह्मणेन विजानता ॥ २१ आचम्य भस्मना धार्य त्रिपुण्डूं गोपिचन्दनम् । ऊर्ध्वपुण्ड्रं यथापूर्वमनुष्ठानं तथाऽऽचरेत् ॥ २२ प्राणायाम ततः कृत्वा संध्यावन्दनमाचरेत् । आपो हिष्ठेति तृचेन मार्जनं तु कुशोदकैः ॥ २३ प्रणवेन समायुक्तं क्षिपेद्वारि पदे पदे । सूर्यश्चेति च मन्त्रेण मन्त्रितं प्राशयेज्जलम् ॥ २४ कराभ्यां तोयमादाय गायत्र्या चाभिमन्त्रितम् । आदित्याभिमुखस्तिष्ठस्त्रिरूर्ध्वमथ तत्क्षिपेत् २५ पूर्वी संध्यां सनक्षत्रामुपासीत यथाविधि । गायत्रीमभ्यसेत्तावद्यावदादित्यदर्शनम् ॥ २६ सावित्रैरनधैर्मत्रैरुपस्थाय कृताञ्जलिः । आत्म(गुरु)पादौ तथा भूमि संध्याकालेऽभिवादयेत् २७ यस्तु संध्यामुपासीत श्रद्धया विधिवद्विजः। न तस्य किंचिदप्राप्यं त्रिषु लोकेषु विद्यते ॥ २८ संध्याकालावसाने तु होमं कुर्यादतन्द्रितः । दिनं शून्यं न कुर्वीत यत्किचिदानमाचरेत् ॥ २९ दिवसस्याऽऽदिमे भागे कृत्यमेतदुदीरितम् । द्वितीये च तथा भागे वेदाभ्यासो विधीयते ॥३० समित्पुष्पकुशादीनां स कालः समुदाहृतः। तृतीये तु पुनर्भागे न्यायाद्यत्किचिदर्जयेत् ।। ३१ अक्लेशेन शरीरस्य यदृच्छालाभमर्जयेत् । षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका ॥ ३२ याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः । चतुर्थे च तथा भागे पुनः स्नानं समाचरेत् ॥ ३३ दर्भेषु दर्भपाणिभ्यां संगताभ्यां कृताञ्जलिः । स्वाध्यायं च यथाशक्ति ब्रह्मयज्ञार्थमाचरेत्॥३४ ऋक्सामाथर्ववेदोक्ताञ्जपेन्मत्रान्यजूंषि च । जपित्वैवं ततः कुर्याद्देवर्षिपितृतर्पणम् ॥ ३५ उपवीती निवीती च प्राचीनावीतवांस्तथा । तत्तत्तीर्थेन सर्वेषां भूतानां जलदो भवेत् ॥ ३६ आपो हिष्ठेति मन्त्रेण संप्रोक्ष्य निजमूर्धनि । आपः पुनन्तु मत्रेण मत्रितं प्राशयेजलम् ॥ ३७ कराभ्यां तोयमादाय सावित्र्या चाभिमत्रितम् । अर्घ्यमेकं रवेर्दत्त्वा सावित्री च जपेत्ततः॥३८ सावित्र्या तु यथाशक्ति उपस्थाय दिवाकरम् । प्रदक्षिणं समात्य नमस्कृत्वोपविश्य च ॥ ३९ जलदेवानमस्कृत्य गृहं गत्वा समाहितः । कुर्वीत देवपूजां च जपयज्ञादनन्तरम् ॥ ४० आदित्यमम्बिकां विष्णुं गणनायं महेश्वरम् । ब्राह्मणः पञ्च देवांश्च पञ्चयज्ञप(पूजयेत्तत्प)रायणः ततः पञ्च महायज्ञान्कुर्याद्भूतबलिं पुनः । काकश्वानबलिं चैव दद्यान्मत्रं समुच्चरन् ।
देवा मनुष्याः पशवो वयांसि सिद्धाश्च यक्षोरगदैत्यसंघाः।
प्रेताः पिशाचा उरगाः समस्ता ये चानमिच्छन्ति मयाऽत्र दत्तम् ॥ ४३ इत्युक्त्वा सर्वभूतेभ्यो बलिं दद्यात्पुनः पृथक् । तत आचम्य विधिवच्छ्रद्धया प्रीतमानसः॥४४