________________
१७२४ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेमांधातोवाचशृणुष्व मुनिशार्दूल क्षत्रियाणां कुलस्थितिम् । कन्यादृष्टिप्रियो यस्तु कुलीनो रूपवान्युवा ॥४७ सर्वलक्षणसंपन्नस्तस्मै कन्या प्रदीयते । क्षत्रियाणामियं रीतिः काचिदासीन्मुनीश्वर ॥ भगवन्मुनिशार्दूल किं कुर्मः पुनरुच्यताम् ॥
वसिष्ठ उवाचआकर्ण्य राज्ञो वचनमिति प्रत्याह सौभरिः॥
सौभरिरुवाचयद्येवं क्षत्रिया(य)रीतिर्नृप धन्या वयं पुनः । तस्माद्वर्षवरं राजन्नाहूयान्तःपुरस्थितम् ॥ ५० मां प्रदर्शय कन्यानां यदि तासां रुचिर्भवेत् । तदा दिश सुता राजन्नोद्यास्ये यथागतम्॥५१
वसिष्ठ उवाचमुनेस्तदाक्यमाकर्ण्य तथाऽस्त्विति नृपोत्तमः । आदिदेश तमाहृय सद्यो वर्षवरं तदा ॥ ५२ अन्तःपुरं विशन्नेव भगवान्मुनिसत्तमः । देवगन्धर्वसिद्धेभ्योऽप्यतिरूपधरोऽभवत् ॥ ५३ अन्तर्वर्षवरो विप्रं निनाय नृपशासनात् । तासां प्रदर्शयामास मुनीन्द्रं मदनोपमम् ॥ ५४ भवतीनां पिता प्राह इमं या वृणुते पतिम् । अस्मै तां प्रददामीति ता इति प्राह कञ्चुकी ॥५५ श्रुत्वा कञ्चकिनो वाक्यं तं च दृष्ट्वा मनोहरम् । सानुरागास्ततः कन्याः परिवार्य तमब्रुवन्॥५६ अहं भार्याऽस्म्यहं भार्याऽस्म्यहं भार्येति ता मिथः । इति कन्याः समावQर्वाशिता इव वारणम् मांधाता नृपतिर्दृष्ट्वा कुमारीणां मनोरथम् । दिदेश सकला एव तस्मै सौभरये तदा ॥ ५८ कृत्वा विवाहं विधिवद्विधिज्ञः स महामुनिः। आदाय राजकन्यास्ता जगाम खं निवेशनम् ५९ सोऽथ सोपानसंयुक्तं वल्लभीमण्डपान्वितम् । स्फाटिकस्तम्भसंयुक्तं चन्द्रशालाविराजितम् ॥६० दासीदाससमायुक्तं हेमप्राकारसंवृतम् । विचित्रद्वारकक्ष्याढ्यं रत्नवातायनोज्ज्वलम् ॥ ६१ रत्नतोरणसौवर्णपताकाभिः समुज्ज्वलम् । मनोहरं महाशालं महानसविराजितम् ॥ ६२ [*पृथक्पृथगसंबाधहर्म्यप्रासादसंकुलम् । धनधान्यसमृद्धं च सर्वोपकरणान्वितम् ॥ ६३ कारयामास सर्वासां प्रत्येकं भवनोत्तमम् । विश्वकर्माणमाहूय सौभरिः शिल्पिनां वरम् ॥ ६४ गृहेषु तेषु ताः कन्या व्यादिष्टाः परमर्षिणा । मुखमूषुः सुरस्त्रीवत्सर्वसंपत्समन्विताः ॥ ६५ एकदा दुहितस्नेहसमाकृष्टमना नृपः। सौभरेस्तस्य जामातुराश्रमं प्रापदश्रमः ॥
सौवर्णशाला स्फुरदंशुजालां प्रासादमालां बहुहेमशालाम् ।।
आलोलमालां विमलां विलोक्य नृपोऽभवद्विस्मृतचित्तवृत्तिः]॥ ६७ अयैकभवनं राजा प्रविश्यापश्यदात्मजाम् । सा संभ्रमेण पितरं समालिङ्गय ननाम ह ॥ ६८ सस्नेहं तामुवाचेति सुखेन स्थीयते किमु । उत स्निह्यति ते भर्ता किं मां स्मरसि मातरम् ॥ इति पृष्टा सुता तेन पितरं पुनरब्रवीत् ॥
सुतोवाचमिष्टानं मृदुशय्या च वखाण्याभरणानि च । तिलाज्यधान्यलवणदधिक्षीरमधूनि च ॥ ७० धनानि गन्धद्रव्याणि फलमूलानि चेन्धनम् । रसायनानि सर्वाणि भोज्यानि विविधानि च ॥
.
* धनुचिहान्तर्गतः पाठः, उ. पुस्तकस्थः ।