________________
१७२२
महामुनिश्रीव्यासप्रणीतं
अथ द्वात्रिंशदधिकद्विशततमोऽध्यायः ।
[ ६ उत्तरखण्डे
वसिष्ठ उवाच -
कृतगुरुकुलवासो ब्रह्मचारी यथावन्नि (ल्ललि) तमखिलवेदा लक्षणान्तानधीत्य । अथ निजगुरुणोक्तां दक्षिणां च प्रदाय कृतविधिरमलात्मा तेन मुक्तो गृहाय || उचथ्य ऐच्छत्स्वसुतां प्रदातुं वत्साय तां कुत्ससुताय तस्मै । उद्वोदुमैच्छन्मृगशृङ्गनामा मुनीश्वरः प्राङ्मनसा वृतां ताम् ॥
प्रदातुकामः कन्यां तामुचथ्यः समलंकृताम् । आहूय चक्रे विप्रेन्द्रानङ्करार्पणमादरात् ॥ कुत्सः पुत्रविवाहार्थमानयामास वै मुनीन् । आजग्मुरखिलास्तत्र ऋपयो ब्रह्मवादिनः ॥ जैमिनिर्जमदग्निश्च कपिलः पैल एव च । सुमतिर्वामदेवश्च जावालिः काश्यपो भृगुः ॥ पर्वतः शरभङ्गश्च सुतीक्ष्णोऽगस्त्य एव च । आपस्तम्वोऽणिमाण्डव्यः सत्यः कात्यायनस्तथा ६ अङ्गिराः कौशिकोऽप्यत्रिहारीतो रैभ्य आरुणिः । मुगलो गौतमः कण्वो व्यासोऽपि कषो गुरुः काणश्च शौनको दाल्भ्यो वैद उद्दालकः शठः । एते चान्ये च बहवो विवाहार्थं समागताः ॥८ कुत्सः परमधर्मात्मा मधुपर्कपुरःसरम् । सम्यगभ्यर्चयामास भक्ष्यभोज्यैर्द्विजोत्तमान् ॥ शुभ मुहूर्ते सुदिने सुने मनोज्ञलाजाज्यकुशैः समिद्भिः । हुत्वाऽग्रिम महतामृषीणां चक्रे विवाहं विधिवत्स वत्सः ॥ दृष्ट्वोचध्यस्य कन्यायाः पाणिग्रहणमङ्गलम् । सुवृत्तायास्ततः सख्यस्तिस्रोऽप्यत्र समाययुः ॥ कमला विमला चैव सुरसेति सुमध्यमाः ॥
९
१०
११
कन्या ऊचुः
अस्माकं पाणिमद्यैव गृह्णीष्व द्विजपुंगव । यदि पाणि न गृह्णामि शापोऽत्र भविता तव ।। १२ वसिष्ठ उवाच -
इति तासां वचः श्रुत्वा वत्मविरमचिन्तयत् । एककाले समुद्रोतुं युक्तं वाऽयुक्तमेव वा ॥ इति चिन्तापरे तस्मिन्मृगगृङ्गे महात्मनि । ऋषीणां महतां मध्ये वेदव्यासस्तमब्रवीत् ॥
व्यास उवाच --
१५
गृह्णीष्व पाणिमासां च न दोषस्तत्र विद्यते । संदेहं मा कुरुष्वात्र कृतपूर्वस्त्वयं विधिः ॥ पुरा नृपस्य मांधातुः पञ्चाशत्संख्यकन्यकाः । एकस्मिन्नेव दिवस उपयेमे च सौभरिः ॥ पुनर्दक्षसुताचैव सोमोऽप्युदहत्किल ॥
४
१३
१४
१६
वसिष्ठ उवाच -
इति व्यासवचः श्रुत्वा तत्र तासामपि द्विजः । क्रमेण पाणि जग्राह कृत्वा होमं विधानतः ॥ १७ ब्राह्म विवाह उत्कृष्ट विप्राणामिति हि श्रुतिः । तस्माद्राह्मविवाहेन चतस्रोऽप्यग्रहीन्मुनिः १८ इत्थं विवा विहिते मुनीन्द्रः संभावयामास ऋषीनशेषान् । मुनीश्वरास्ते विहिताशिषस्तमामन्त्रय जग्मुर्निजपर्णशालाः ॥ दिलीप उवाच
चतुर्णामपि वर्णानां विवाहाः कति वा स्मृताः । आचक्ष्व यदि गुह्यं मे वसिष्ठारुन्धतीपते ॥ २०
१९