________________
२३१ एकत्रिंशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१७२१
३९
ततः स जलमाविश्य हत्वा तं जलवासिनम् । विदार्य हृदयं तस्य नापश्यदुदरेऽर्भकम् ॥ तदङ्गप्रभवं शङ्खमादाय रथमागमत् । ततः संयमनीं नाम यमस्य दयितां पुरीम् ॥ गत्वा जनार्दनः शङ्खं प्रदध्मौ सहलायुधः । शङ्खनिर्द्वादमाकर्ण्य प्रजासंयमनो यमः ॥ तयोः सपर्या महतीं चक्रे भक्त्युपबृंहितः । उवाचावनतः कृष्णं सर्वभूताशयालयम् ॥
यम उवाच -
लीलामनुष्ययोः कृष्ण युवयोः करवाणि किम् ॥
श्रीभगवानुवाच
गुरुपुत्रमिहाऽऽनीतं निजकर्मनिबन्धनम् । आनयस्व महाराज मच्छासनपुरस्कृतः ।। वसिष्ठ उवाच -
तथेति तेनोपनीतं गुरुपुत्रं यदूद्वहौ । दत्त्वा स्वगुरवे भूयो गृह्णीष्वेति तमूचतुः ॥
गुरुणैवमनुज्ञातौ रथेनानिलरंहसा । आयता स्वपुरं यातौ पर्जन्यनिनदेन वै । समनन्दन्प्रजाः सर्वा दृष्ट्वा रामजनार्दनौ । अपश्यन्तो बहुहानि नष्टलब्धधना इव ॥ इत्थं परासुः सलिले प्रभासे निमज्ज्य पर्वण्यपि माघमासे । कृष्णप्रभावात्पुनराजगाम सांदीपनेस्तस्य मुनेः कुमारः ॥
अन्येऽपि पुनरायाता यमलोकादनेकशः । देवतानुग्रहं प्राप्य मया वक्तुं न शक्यते ॥ दिलीप उवाच
सम्यगुक्तमहो चित्रमेतत्प्रश्नत्रयं मुने । चरितं पुष्करस्याद्य प्रभावो रामकृष्णयोः । सूर्यान्वयानामवनीपतीनां कोटीररत्नाश्चितपादुकाय । इक्ष्वाकुगोत्रैकहिते रताय नमो वसिष्ठाय मुनीश्वराय । सूत उवाच -
इति कृत्वा नमस्कारं गुरवे नृपपुंगवः । उपर्युपरि माघस्य माहात्म्यश्रवणोत्सुकः || दिलीपो नृपतिः श्रीमाञ्श्रेयसे यतमानसः । पुनः पप्रच्छ धर्मात्मा वसिष्ठं मुनिपुंगवम् ॥ दिलीप उवाच
मृगविषाणमुनेश्वरितं मुने कथय लोकहिताय महात्मनः । स्पर्शभाषणदर्शनसंश्रयादखिलपापभिदः खलु तादृशः ॥
गुरुरुवाच
सम्यक् संपादितो वत्सौ भवद्भ्यां गुरुनिष्क्रयः । को नु युष्मद्विधगुरोः कामो नामावशिष्यते ।। गच्छन्तं स्वगृहं वीरौ कीर्तिर्वामस्तु पावनी ॥
४६
वसिष्ठ उवाच
इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे मांदीपनि कुमाराख्यानं ना मैत्रिशदधिकद्विशततमोऽध्यायः ॥ २३१ ।। (१३)
आदितः श्लोकानां समथ्यङ्काः – ४३२७९
४०
४१
४२
२१६
४३
४४
४५
४७
४८
४९
५०
५१
५२
५३
५४
५५