SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ १७२० महामुनिश्रीव्यासप्रणीतं [१ उत्तरखण्डेपुनः प्रभासमुद्गत्य पर्यधावत दुःखिता । मुहुरुत्पतते साध्वी मुहुः पतति विठ्ठला ॥ १६ । मुहुरालीयते शोकान्मुहुः क्रोशति रोदिति । सा तीव्रशोकसंतप्ता विललापाऽऽकुलेन्द्रिया ॥१७ सांदीपनिस्तु भगवानन्तः शोकं निगृह्य च । तस्य मित्राणि चाऽऽहूय शुश्राव च पुनः पुनः१८ सांदीपनिरुवाचकथं कथं च तेनोक्तः पठ्यतां पठ्यतामिति ॥ बाला ऊचुःकृष्णाच्युत निमज्जामि प्रभासेऽस्मिन्शुभोदके । अनेन माघस्नानेन सुप्रीतो मां समुद्र ॥ (इत्युक्त्वाऽथ सुतो मनो जले न पुनरुत्थितः)॥ वसिष्ठ उवाचपठ्यते(ठितं) तत्पठशश्वत्स्वस्थचित्तोऽभवन्मुनिः॥ सांदीपनिरुवाचश्लोकार्थो न वृथा भूयात्कृष्ण एव स रक्षति ॥ वसिष्ठ उवाचइति भार्या समाश्चास्य सुखेन न्यवसच्चिरम् । अथ भूरमुतो राजन्पुत्रयोः समकारयत् ॥ २३ पुरोधसा ब्राह्मणैश्च यथावट्विजसंस्कृतिम् । तेभ्योऽदादक्षिणा गाव रुक्ममाल्याः स्वलंकृताः२४ अलंकृतेभ्यः संपूज्य सवत्साः क्षोममालिनीः । याः कृष्णरामजन्मीं मनोदत्ता महामतिः॥२५ ताथाप्यदादनुस्मृत्य कंसे च विनिपातिते । ततश्च लब्धसंस्कारौ द्विजत्वं प्राप्य सुव्रतौ ॥ २६ गर्गाद्यदुकुलाचार्याद्वायत्रीव्रतमास्थितौ । प्रभवी सर्व विद्यानां सर्वज्ञौ जगदीश्वरौ ॥ २७ नान्यसिद्धामलज्ञानं गूहमानौ वरेगितौ । अथो गुरु[*कुलावासमिच्छन्तावधिजग्मतुः॥ २८ काश्य सांदीपनि नाम्ना ह्यवन्तीपुरवासिनम् । तमेवाऽऽसाद्य तौ दान्तौ गुरुवृत्तिमनिन्दिताम्।। ग्राहयन्तावुपेतौ स्म भक्त्या देवमिवाऽऽहतौ । ततो द्विजवरस्तुष्टः शुद्धभावानुवृत्तिभिः॥ ३० मोवाच निखिलान्वेदान्साङ्गोपनिषदो गुरुः । सरहस्यं धनुर्वेदं धर्मन्यायपथस्तथा ॥ ३१ ॥ तथा चाऽऽन्वीक्षिकी विद्यां दण्डनीतिं च पदिधाम् । सर्व तदमरश्रेष्ठौ सर्वविद्यापवर्तकौ ॥ ३२ ॥ सर्व निगदमात्रेण तौ संजगृहतुप । अहोरात्रैश्चतुःषण्या संयुतौ तावतीः कलाः ॥ गुरुदक्षिणयाऽऽचार्य छन्दयामासतुप ॥ द्विजस्तयोस्तं महिमानमद्भुतं समीक्ष्य राजनतिमानुपी मतिम् । संमन्व्य पल्या स महार्णवे मृतं बालं प्रभासे वरयांबभूव ह ।। तयेत्ययाऽऽरुध महारथी रथं प्रभासमासाद्य दुरन्तविक्रमी । वेलामुपव्रज्य निषेदतुः क्षणं सिन्धुर्विदित्वाऽईणमाहरत्तयोः ॥ तमाह भगवानाशु गुरुपुत्रः प्रदीयताम् । योऽसाविह त्वया प्रस्तो बालको महतोमिणा ॥ ३६ वसिष्ठ उवाचतावाह वरुणो(ण)देवो विनयावनतः स्थितः । न चाहार्षमहं देव दैत्यः पञ्चजनो महान् ॥३७ ... अन्तर्जलेचरः कृष्ण शङ्खरूपपरोऽसुरः । जलमाविश्य तं हत्वा गृह्यतामित्युवाच सः॥ ३८ * धनुचिहान्तर्गतः पाठः, उ. पुस्तकस्थः ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy