________________
२३१ एकत्रिंशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१७१९ वसिष्ठ उवाचइत्युक्त्वा प्रययुर्देवा रामोऽपि स्वपुरं ययौ । दृष्ट्वा द्विजसुतं तत्र लब्धप्राणं निरामयम् ॥ ५१ प्रहर्षमतुलं लेभे सानुनो राघवस्तदा । संहृष्टाः सर्वशो विप्राः प्रशशंसुश्च राघवम् ।। ५२
विप्रा ऊचुःअहो धन्योऽसि राजेन्द्र यत्ते धर्ममतिदृढा । धर्मे धीर्दुर्लभा नृणां विशेषेण महीभृताम् ॥ ५३ [*क्षत्रियो यः स्वधर्मेण पृथिवीमनुशास्ति वै । स लोके लभते कीर्ति नरः प्रेत्य च सद्गतिम् । ब्रह्मण्यः शास्त्रविज्ज्ञानी शूरश्च त्वं रघूदह । अप्रमत्तः सदा दक्षः पृथिवीं परिपालय ॥ ५५
वसिष्ठ उवाचएवं संवर्धितो विप्रै रामो राज्यमपालयत् । ब्राह्मणस्तेन शिशुना प्रहृष्टः स्वगृहं ययौ ॥ ५६ गतासोर्द्विजपुत्रस्य पुनरागमनं मया । उक्तं शृणुष्व कृष्णस्य गुरुपुत्रसमागमम् ।। ५७ इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे द्विजपुत्राख्यानं नाम
त्रिंशदधिकद्विशततमोऽध्यायः ॥ २३० ॥ (१२) आदितः श्लोकानां समष्ट्यङ्काः-४३२२४
अर्थकत्रिंशदधिकद्विशततमोऽध्यायः ।
ram.
वसिष्ठ उवाचअवन्तीपुरमित्यस्ति द्विजन्दसमाकुलम् । नदीनदसमायुक्तं नानादृक्षोपशोभितम् ॥ योजनायामविस्तारं धनधान्यसमाकुलम् । वेदशास्त्रार्थतत्त्वज्ञैर्महद्भिश्च विराजितम् ।। तस्मिन्नेव पुरे रम्ये सांदीपनिरिति श्रुतः । प्रख्यातगुणसंपन्नः स्वाश्रमाचारतत्परः ॥ सर्वलक्षणसंपन्नो वेदवेदाङ्गपारगः । सत्यवागनसूयश्च शौचादिगुणसंयुतः॥ मिताशी मितहाष्टिश्च मितवाग्योगतत्परः । जितेन्द्रियो जितक्रोधस्तपोदानदयापरः ॥ देवद्विजगुरूणां च पूजकश्च दृढव्रतः । स्थिरबुद्धिः स्थिरारम्भः क्षान्तः शान्तः प्रसन्नधीः॥ ६ कुमारस्तस्य मतिमांश्चन्द्रबिम्बसमद्युतिः । लालितो वधे मात्रा पितुरानन्दवर्धनः ॥ ७ कृतोपनयनः सोऽथ विद्या जग्राह बालकः । कदाचिन्माघमासे तु प्रभाते पूर्णिमातियो ॥ ८ स ब्रह्मचारिभिः सार्ध प्रभासे स्नातुमभ्यगात् । तत्राऽऽचम्य विधानेन जलमध्ये स्थितोऽजपत् कृष्णाच्युत निमज्जामि प्रभासेऽस्मिञ्शुभोदके । अनेन माघस्नानेन सुप्रीतो मां समुद्धर ॥ १० इत्युदीर्य जले मनः सवयोभिः सहैव तु । तीरमारुरुहुः स्नात्वा सर्वे ते विप्रबालकाः ॥ ११ सांदीपनिकुमारोऽयं न कदाचित्समुत्थितः । सुहृदोऽस्य समागत्य तस्य पित्रोन्यवेदयन् ॥ १२
बाला ऊचुःकृष्णाच्युत निमजामि प्रभासेऽस्मिनुभोदके । अनेन माघस्नानेन सुप्रीतो मां समुद्धर ॥ १३ इत्युक्त्वाऽथ सुतो मनो जले न पुनरुत्थितः ॥
वसिष्ठ उवाचइत्याकर्णितमात्रेण तन्माता न्यपतद्भुवि । शनैराश्वासिता तस्य माता बन्धुभिरुद्धता ॥ १५
* धनुचिहान्तर्गतः पाठः, ठ. पुस्तकस्थः ।
----
-
---
--
-
-
-
-
-
--