SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ २३० त्रिंशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । अयोध्या नाम नगरी सर्वलक्षणसंयुता । त्रिषु लोकेषु विख्याता सूर्यान्वयविवर्धिनी ॥ आसीत्तस्यां नरवरो रामो वै भ्रातृभिः सह । प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ॥ ततः कतिपयाहेषु गतेषु जरठो द्विजः । शवं बालमुपादाय राजद्वारमुपागमत् । रुदन्बहुविधं वाचा स्नेहाक्षरसमन्वितम् । असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह । १७१७ २ ४ वृद्धब्राह्मण उवाच - ሪ किं नु मे दुष्कृतं कर्म पूर्वदेहान्तरे कृतम् । यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् ॥ अमाप्तयौवनं बाल पञ्चवर्षसमन्वितम् । अकाले कालमापन्नो दुःखाय मम नन्दनः ॥ न स्मराम्युक्तमनृतं न च हिंसां स्मराम्यहम् । सर्वेषां प्राणिनां पापं न कदाचन विद्यते ।। केन मे दुष्कृतेनाद्य बाल एव ममाऽऽत्मजः । अकृत्वा पितृकार्याणि नीतो वैवस्वतक्षयम् ॥ रामस्य दुष्कृतं किंस्विन्महदस्ति न संशयः । राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत् ।। १० तृभिः सहितो राजा दीर्घमायुरवाप्नुयात् । राजदोषैर्विपद्यन्ते प्रजा विधिपालिताः ।। ११ असत्ते हि नृपताकाले म्रियते जनः । मुव्यक्तं राजदोषोऽयं भविष्यति न संशयः ॥ वसिष्ठ उवाच - ९ १२ १३ १४ १५ एवं बहुविधैर्वाक्यैर्निन्दमानो मुहुर्मुहुः । राजानं दुःखसंतप्तः सुतं तमभिगूहति ।। तथा तु कारणं तस्य द्विजस्य परिदेविते । शुश्राव राघवः सर्व दुःखशोकसमन्वितः ॥ सुदुःखेनातिसंतप्तो मन्त्रिणः स समाहयत् । ततो नृप मया सार्धमष्टौ विप्राः प्रवेशिताः ।। मार्कण्डेयोऽथ मौद्गल्यो वामदेवथ काश्यपः । कात्यायनोऽथ जाबालिर्गौतमो नारदस्तथा ।। १६ एते द्विजर्षभाः सर्व आसनेषूपवेशिताः । तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् ॥ राघवः सर्वमाचष्ट द्विजोऽयमुपरोदिति || १ ठ. कश्यपः । १७ वसिष्ठ उवाच - तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः । प्रत्युवाच शुभं वाक्यमृषीणां संनिधौ नृपम् ॥ १८ नारद उवाच - I शृणु राजन्यथाऽकाले प्राप्तोऽयं बालसंक्षयः । श्रुत्वा कर्तव्यतां राम कुरुष्व रघुनन्दन ॥ पुरा कृतयुगे राम ब्राह्मणा वै तपस्विनः । अब्राह्मणस्ततो राजन्न तपस्वी कथंचन । त्रेतायुगेऽत्यवर्तन्त ब्राह्मणाः क्षत्रियाश्च ये । तपोऽतप्यन्त ते सर्वे शुश्रूषामितरे जनाः ॥ ततो द्वापरसंज्ञान्ते तपो वैश्यान्समाविशत् । युगेषु त्रिषु विप्रेन्द्रा धर्म चक्रुर्नृपोत्तम ।। भविता शूद्रयोन्यां हि तपश्चर्या कलौ युगे । न शूद्रो लभते धर्ममुग्रं तप्त्वा नरर्षभ ॥ एको विषयपर्यन्ते तव राजन्महातपाः । शूद्रस्तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ॥ यो ह्यधर्ममकार्य वै विपये पार्थिवस्य हि । करोति नृपशार्दूल पुरे वा दुर्मतिर्नृप । क्षिप्रंस नरकं याति स च राजा न संशयः । स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् || २६ दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर । एवं ते धर्मवृद्धिश्व नृणां चाऽऽयुर्विवर्धनम् ॥ भविष्यति नरव्याघ्र बालश्वायं स जीवति ॥ २५ २७ २८ १९ २० २१ २२ २३ २४
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy