SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ १७१२ महामुनिश्रीव्यासप्रणीतं - [६ उत्तरखण्डे - मातर ऊचु:--- अलमेतावताऽस्माकं श्रुत्वा नरकयातनाः । सीदन्ति सर्वगात्राणि हृदि भीतिः प्रवर्तते ॥ स्मारं स्मारं मनोऽस्माकं मुहुर्माद्यति मुह्यति । अन्तर्भयातिरेकेण रोमकण्टकिता वयम् । श्रुत्वा यमपुराध्वानं प्राणाः कण्ठगता हि नः ॥ वसिष्ठ उवाच - अन्तस्तापाकुलाः शश्वदुद्विग्नमनसोऽपतन् । पतितास्ताः समाश्वास्य कन्या वचनमब्रुवन् ॥ ६ ३ ४ ५ कन्या ऊचु: ९ देशेऽस्मिन्भारते पुण्ये जन्म लब्धं सुदुर्लभम् । अत्र जन्मसहस्राणां सहस्रैरपि मातरः ॥ कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसंचयात् । माघस्नानैकनिष्ठानां न किंचिदपि दुर्लभम् ॥ अत्रैव परमा मुक्तिर्भुक्तयश्वापि पुष्कलाः । कर्मभूमिरियं प्रोक्ता ततोऽन्या भोगभूमयः ॥ तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः । दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥ १० अत्रैव माघस्नानं च धन्याः कुर्वन्ति केचन । ब्रह्मत्वममरेशत्वं देवत्वं मारुतं ( ? ) तथा ॥ लभन्तेऽत्र तपः कृत्वा नराः कर्मानुरूपतः । सर्वेषामेव देशानामयं देशः परः स्मृतः ॥ यतः स्वर्ग व मोक्षश्च धर्मः संप्राप्यते नरैः । देशेऽस्मिन्भारते पुण्ये प्राप्य मानुष्यमध्रुवम् ॥ १३ यः कुर्यान्नाऽऽत्मनः श्रेयस्तेनाऽऽत्मा खलु वञ्चितः । मनुष्यत्वेऽपि विप्रत्वं यः प्राप्यातीव दुर्लभम् ।। ११ १२ १४ न करोत्यात्मनः श्रेयः कोऽन्यस्तस्मादचेतनः । अतः कालान्तराद्याति मानुष्यमतिदुर्लभम् ॥ १५ तत्समाप्य तथा कुर्यान्न गच्छेन्नरकं यथा । कदा भारतमभ्येत्य माघमासे बहिर्जले ॥ उषःकाले निमज्जाम इति वाञ्छन्ति निर्जराः ॥ १६ ७ ८ १८ २१ गायन्ति देवाः किल गायकानि धन्यास्तु ये भारतभूमिभागे । स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ॥ जानाम नैतत्क्क वयं विलीने स्वर्गप्रदे कर्मणि देहबन्धम् । प्राप्स्या (या) म धन्याः खलु ते मनुष्या ये भारते नेन्द्रियविप्रहीणाः ॥ तस्मान्मा भैष्ट मा भैष्ट कुरुध्वं धर्ममादरात् । गृहीतदानपाथेयाः सुखं यान्ति यमाध्वनि ॥ १९ अन्यथा क्लिश्यते जन्तुः पाथेयरहिते पथि । इति ज्ञात्वा नरः पुण्यं कुर्यात्पापं विवर्जयेत् ॥ २० पुण्येन याति देवत्वमधर्मान्नरकं व्रजेत् । ये मनागपि देवेशं प्रपन्नाः शरणं हरिम् | तेऽपि घोरं न पश्यन्ति यमस्य सदनं नराः । नारायणं परं देवं सच्चिदानन्दविग्रहम् ॥ यजध्वं बान्धवा यूयं विमुक्तिं यदि वाञ्छथ । भावनामयमेतद्वो जगत्स्थावरजङ्गमम् ॥ विद्युद्विलोलं विज्ञाय तं यजध्वं जनार्दनम् । मा कृणुध्वमहंकारं विद्युल्लेखाश्रयो ( समं) वृथा ||२४ शरीरं मृत्युसंयुक्तं जीवितं चापि चञ्चलम् । राजादिभिर्धनं वाध्यं संपदः क्षणभङ्गुराः ॥ २५ मातरः किं न जानीध्वमायुषोऽर्ध तु निद्रया । हृतं च भोजनाद्यैश्च कियदायुः समाहृतम् || २६ कियदायुर्बलवता वृद्धत्वं च कियत्स्मृतम् । कियद्विषयभोगैश्च कियद्धर्मान्करिष्यथ ॥ बालभावे च वार्धक्ये न लभेताच्युतार्चनम् । वयसी हैव धर्म च कुरुध्वमनहंकृताः ॥ मा विनश्यथ संसारगर्ते मग्ना भयंकरे । वपुर्विनाशनिलयमापदां परमं पदम् ॥ २२ २३ २७ २८ २९ १७ i
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy