________________
२२८ अष्टाविंशत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१७११
७६
७७
७८
७९
८१ ८२
८३
८४
८५
८६
८७
महामायोsतिलोमश्च सुभीमश्च कटंकटः । तीव्रवेगः करालश्च विकरालः प्रकम्पनः ॥ महापद्मः सुचक्रश्च कालसूत्रः प्रेतर्जनः । सूचीमुखः सुनेमिश्व खादकः सुप्रदीपकः ॥ कुम्भीपाकः सुपाकश्च कृपश्चातीव दारुणः । अङ्गारराशिर्भवनो असृक्पूयहदस्तथा ॥ विरामस्तुण्डशकुनिर्महासंवर्तकः क्रेतुः । तप्तजतुः पङ्कलेपः पूतिमांसो द्रवस्त्रपुः ।। उच्छ्रासश्च निरुच्छ्वासः सुदीर्घः कूटशाल्मलिः । दुरिष्टः सुमहानादः प्रभावः सुप्रभावनः ॥८० ऋक्षो मेषो वृषः शल्यः सिंहव्याघ्रमृगाननाः । सूकरश्वानमहिषवृकमेपवराननाः ॥ ग्राहकुम्भीरनक्राख्याः सर्पः कूर्मश्च वायसः । गृधोलूकजलूकाश्च शार्दूलकपिकर्कटाः || गण्डच पूतिवक्रच रक्ताक्षः पूतिमृत्तिकः । कणधूमस्तुपाग्निश्च क्रिमीणां निचयस्तथा ॥ अमेयश्चाप्रतिष्ठश्च रुधिरान्नः श्वभोजनः । लालाभक्षात्मभक्षौ च सर्वभक्षः सुदारुणः ॥ 4. संकटः सुविलासश्च सुकट: संकटः कटः । पुरीषश्च कटाहथ कष्टा वैतरणी नदी ॥ सुतप्तलोहशङ्कुश्वाप्ययःशङ्कुः प्रपूरणः । असितालवनं घोरमस्थिभङ्गः प्रपीडकः ॥ नीलातसी यत्राणि कूटश्चांशप्रमर्दनः । महाचूर्णी सुचूर्णी च तप्तलोहमयी शिला || पर्वतः क्षुरधारादस्तथा च मलपर्वतः । मूत्रविष्टान्धकूपश्च पूयकूपश्च शातनः ।। मुसलोलूखलो यत्रशिलाशकटलाङ्गलः । तालपत्रासिगहनं महामशकमण्डपम् ॥ संमोहनोऽतिभङ्गश्च तप्तशूलमयो गुडः । बहुदुःखं महादुःखं कश्मलं शमलं तथा ॥ हालाहलो विरूपश्च भीमरूपश्च भीमगः । एकपादो द्विपादश्च तीव्रवावीचिरन्तिमः ॥ अष्टाविंशतिरित्येते क्रमशः पञ्चकाः स्मृताः । कोटीनामानुपूर्व्येण पञ्च पञ्चैव नायकाः ॥ रौरवाद्याच वीच्यन्ता नरकाणां शतं स्मृतम् । चत्वारिंशत्समधिकं महानरकमण्डलम् ॥ एषु पापाः प्रमुच्यन्ते नराः कर्मानुरूपतः । यातनाभिर्विचित्राभिरा कर्मप्रक्षयाद्भृशम् ॥ आ मलप्रक्षयाद्यद्वद्ध्मायन्तेऽसौ हि धातवः । तद्वत्पापक्षयात्पापाः शोध्यन्ते नरकाग्निना ॥ ९५ एवं लिष्टा विशुद्धाय सावशेषेण कर्मणा । ततः क्षितिं समासाद्य पुनर्जायन्ति देहिनः ॥ ९६ स्थावरा विविधाकारास्तृणगुल्मादिभेदतः । तत्रानुभूय दुःखानि जायन्ते कीटयोनिषु । ९७ (निष्क्रान्ताः कीटयोनिभ्यः क्रमाज्जायन्ति पक्षिणः । संक्लिष्टाः पक्षिभावेन भवन्ति मृगजातिषु९८
८८
८९
९०
९१
९२
९३
९४
९९
मृगदुःखमतिक्रम्य जायन्ते पशुयोनिषु । क्रमाद्वोयोनिमासाद्य पुनर्जायन्ति मानवाः ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्टदिलीपसंवादे यमलोकवर्णनं नाम सप्तविंशत्यधिकद्विशततमोऽध्यायः ॥ २२७ ॥ ( ९ ) आदितः श्लोकानां समथ्यङ्काः -- ४३०३६
अथाष्टाविंशत्यधिकद्विशततमोऽध्यायः ।
कन्यका ऊचुः
एतावन्मात्रमस्माभिर्दृष्टमेतद्यमालये । यातना नारका घोराः पापिनचैव मातरः || अश्रुतान्यमदृष्टानि शतशोऽथ सहस्रशः । ज्ञातुं द्रष्टुं च तत्सर्वमस्माभिर्नैव शक्यते ॥
* पदव्यत्यय आर्यः । एवमुत्तरत्रापि ।
१ ठ. प्रतर्दनः । २ उ. कुतुः । ३ ठ. भीषणः ।
૩