________________
१७१० महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेमरीचोग्रा महामारी कालरात्रिश्च दारुणा । विविधा व्याधयः कष्टा नानारूपभयानकाः॥४६ शक्तिशूलाङ्कशधराः पाशचक्रासिधारिणः । वनदण्डधरा रौद्राः क्रूरबाणधनुर्धराः॥ ४७ असंख्याता महावीराः क्रूराश्वाञ्जनसंनिभाः । सर्वायुधोद्यतकरा यमदूता भयानकाः॥ ४८ अनेन परिवारेण संसृतं घोरदर्शनम् । यमं पश्यन्ति पापिष्ठाश्चित्रगुप्तं च भीषणम् ॥ ४९ निर्भर्सयति चात्यन्तं यमस्तान्पापकारिणः । चित्रगुप्तश्च भगवान्धर्मवाक्यैः प्रबोधयन् ॥ ५० भो भो दुष्कृतकर्माणः परद्रव्यापहारकाः। गर्विता रूपगर्वेण परदाराभिमर्शकाः॥ ५१ यत्स्वयं क्रियते कर्म तद्भुङ्क्ते च स्वयं नरः । तदा किमात्मभोगार्थ भवद्भिर्दुष्कृतं कृतम् ॥ ५२ इदानीं किं प्रतप्यध्वं दह्यमानाः स्वकर्मभिः । भुञ्जध्वं तानि कर्माणि नात्र दोपोऽस्ति कस्यचिद एते च पृथिवीपालाः संप्राप्ता मत्समीपतः । स्वकीयैः कर्मभि|रैर्दुष्पज्ञाबलगर्वितैः॥ ५४ भो भो नृपा दुराचाराः प्रजाविध्वंसकारिणः । अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम् ॥ . राज्यलोभेन मोहेन बलादन्यायतः प्रजाः। यदण्डिताः फलं तस्य भुञ्जध्वमधुना नृपाः॥ ५६ क तद्राज्यं कलत्रं च यदर्थमशुभं कृतम् । ततः सर्व परित्यज्य यूयमेकाकिनः स्थिताः॥ ५७ तलं नात्र पश्यामो येन विध्वंसिताः प्रजाः । यमदूतैर्भज्यमाना अधुना कीदृशं भवेत् ॥ ५८ एवं बहुविधैवोक्यैरुपालब्धा यमेन ते । शोचन्तः खानि कर्माणि तूष्णीं तिष्ठन्ति पार्थिवाः ५९ इति धर्म समुद्दिश्य नृपाणां धर्मराट्पुनः । तत्पापपङ्कशुद्धयर्थमिदं वचनमब्रवीत् ॥
यम उपाचभो भोश्चण्ड महाचण्ड गृहीत्वा नृपतीनिमान् । विशोधयध्वं पापेभ्यः क्रमेण नरकाग्निषु ॥ ६?
कन्या ऊचुःततः शीघ्रं समुत्थाय नृपान्संगृह्य पादयोः । भ्रामयित्वाऽतिवेगेन प्रक्षिप्योर्ध्वं प्रगृह्य च ॥ ६२ सर्वे प्राणेन महता सुप्रतप्तशिलातले । आस्फालयन्ति तरसा वज्रेणेव महाद्रुमम् ॥ ६३ . ततश्च रक्तस्रोतांसि स्रवन्ते जर्जरीकृताः । निःसंज्ञश्च तदा देही निश्चेष्टश्च प्रजायते ॥ ६४ ततश्च वायुना स्पृष्टः शनैरुच्छ्रसते पुनः । ततः पापविशुद्ध्यर्थ क्षिप्यते नरकार्णवे ॥ ६५ अष्टाविंशतिरेवाधः क्षितेनरककोटयः । सप्तमस्य तलस्यान्ते घोरे तमसि संस्थिताः ॥ ६६ घोराख्या प्रथमा कोटिः सुघोरा तदधः स्थिता । अतिघोरा महाघोरा घोररूपा च पश्चमी ६७ षष्ठी तरलताराख्या सप्तमी च भयानका । अष्टमी कालरात्रिश्च नवमी च भयोत्कटा ॥ ६८ दशमी तदधश्चण्डा महाचण्डा ततोऽप्यधः । चण्डकोलाहला चान्या प्रचण्डा नरनायिका ॥६९ कराला विकराला च वज्रा *विंशतिमा स्मृता । त्रिकोणा पञ्चकोणा च सुदीर्घा परिवर्तुला७० सप्तभौमाऽष्टभीमा च दीप्ता मायेति चाष्टमी । इत्येता नामतः प्रोक्ताः क्रमाविंशतिकोटयः॥७१ अष्टाविंशतिरेवैताः पापानां यातनाप्रदाः ॥
७२
प्रत्येक सर्वकोटीनां पञ्च पञ्चैव नायकाः। नामानि नायकानां वै प्रत्येकं च निबोधत ॥ ७३ रौरवः प्रथमस्तेषां रुदन्ते यत्र देहिनः। महारौरवपीडाभिर्महान्तोऽपि रुदन्ति च ॥ ७४ तमः शीतस्तथा चोष्णः पश्चाऽऽद्यनायकाः स्मृताः। सुघोरः सुतमस्तीक्ष्णः पद्मः संजीवनः शठः
* भत्र किंचित्रुटितं संख्यापूर्यभावात् । + इदमधिकम् ।