________________
२२७ सप्तविंशत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१७०९
१४
१६
१७
१९
२०
२१
२२
पन्थानमालिखद्भिश्च तीक्ष्णशृङ्गे महापैः । महागृङ्गैश्व महिषैरुप्रैर्मत्तैश्व खादनैः ॥ डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः । व्याधिभिश्व महाघोरैः पीड्यमाना व्रजन्ति च १५ महाधूलिविमिश्रेण महाचण्डेन वायुना । महापाषाणवर्षेण पीड्यमाना व्रजन्ति च ॥ महता पांसुवर्षेण पूर्यमाणा रुदन्ति च । महामेघरवैर्घोरैर्वित्रास्यन्ते मुहुर्मुहुः ॥ निशितायुधवर्षेण च्छिद्यमानाश्च सर्वशः । महाक्षाराम्बुधाराभिः सिच्यमाना व्रजन्ति च ॥ १८ महता शीतमरुता रूक्षेण परुषेण च । समन्तात्ताड्यमानाश्च शुष्यन्ति च रुदन्ति च ॥ इत्थं रौद्रेण मार्गेण पाथेयरहितेन च । निरालम्बेन दुर्गेण निर्जनेन समन्ततः ॥ अविमिश्रेण महता निर्गतापाश्रयेण च । तमोरूपेण कष्टेन सर्वदुःखाश्रयेण च ॥ नीयन्ते देहिनः सर्वे विमूढाः पापकारिणः । यमदूतैर्महाघोरैस्तदाज्ञाकारिभिर्वलात् ॥ 1. एकाकिनः पराधीना मित्रबन्धुविवर्जिताः । शोचन्तः स्वानि कर्माणि रुदन्तश्च मुहुर्मुहुः ।। २३ प्रेतभूता विवस्त्राव शुष्ककण्ठोष्ठतालुकाः । कृशाङ्गा भयभीताश्च दह्यमानाः क्षुधाग्निना ॥ २४ बद्धाः शृङ्खलया केचिदुत्तानाः पादयोर्नराः । आकृष्यन्ते घृष्यमाणा यमदूतैर्बलोत्कटैः ॥ २५ उरस्यधोमुखाश्चान्ये कृष्यमाणाः सुदुःखिताः । केशपाशेन बद्ध्यैव ह्याकृष्यन्ते सुदुर्जनाः ॥ २६ ललाटे चाङ्कुशेनान्ये शाताः क्लिश्यन्ति देहिनः । उत्तानकण्टकपथा कचिदङ्गारवर्त्मना ॥ २७ पश्राद्वाहुनिबद्धाश्च जठरेण प्रपीडिताः । आबद्धाः शृङ्खलाभिश्व हस्तयोश्च सुकीलिताः ॥ २८ ग्रीवापाशैः कृष्यमाणाः प्रयान्त्यन्ये सुदुःखिताः । जिह्वायां रज्जुमावध्य कृष्यन्ते दुर्जना नराः कट्यामप्यर्धचन्द्रेण क्षिप्यमाणा इतस्ततः । शिनं सवृषणं बद्ध्वा नीयन्तेऽन्ये हि रज्जुना ॥ ३० नासां निवध्य रज्ज्वा च कृष्यन्ते च तथाऽपरे । भिन्नाः कपोलयो रज्ज्वा कृष्यन्तेऽन्ये तथोठयोः ॥ ३१
३३
विभिन्नावोदरे चान्ये तप्तशृङ्खलया नराः । कृष्यन्ते कर्णयोश्चान्ये भिन्नाथ चिबुकेऽपरे ॥ ३२ छिन्नपादाग्रहस्ताश्च भिन्नकण्ठोष्ठतालुकाः । संछिन्नवृषणाश्चान्ये छिन्नसर्वाङ्गसंघयः ॥ प्रभिद्यमानाः कुन्तैश्च भिद्यमानाश्च सायकैः । इतस्ततः प्रधावन्ते क्रन्दमाना निराश्रयाः ।। ३४ मुद्गरैर्लोहदण्डैश्च व हन्यमाना मुहुर्मुहुः । ऋकचैर्विविधैर्घोरैर्ज्वलिताग्निसमप्रभैः ॥ ३५ भिन्दिपालैश्च भिद्यन्ते स्रवन्तः पूयशोणितम् । सक्षताः क्रिमिदष्टाश्च नीयन्ते विवशा नराः ३६ याचमानाश्च सलिलमन्नं चापि बुभुक्षिताः । छायां प्रार्थयमानाश्च शीतार्ताश्चानलं पुनः ।। ३७ दानहीनाः प्रयान्त्येवं पाथेयरहिते पथि । *सत्या गृहीतपाथेयाः सुखं यान्ति यमालयम् ॥ ३८ एवं पथाऽतिकष्टेन प्राप्ताः प्रेतपुरं यदा । आज्ञापितास्तदा दूतैर्निवेद्यन्ते यमाग्रतः ॥ ततस्ते पापकर्माणस्तं पश्यन्ति भयानकम् । पापावन्धनयना विपरीतात्मबुद्धयः ॥ दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् । ऊर्ध्वकेशं महाश्मश्रुं प्रस्फुरत्साधरोत्तरम् || अष्टादशभुजं क्रुद्धं नीलाञ्जनचयोपमम् । सर्वायुधोद्यतकरं ब्रह्मदण्डेन तर्जकम् ॥ महामहिपमारूढं दीप्ताग्निसमलोचनम् । रक्तमाल्याम्बरधरं महामेरुमिवोत्थितम् ॥ प्रलयाम्बुदनिर्घोषं पित्रन्तमिव सागरम् । ग्रसन्तमिव त्रैलोक्यमुद्गिरन्तमिवानलम् ॥ मृत्युं चैव समीपस्थं कालानलसमप्रभम् । कालं चानलसंकाशं कृतान्तं च भयानकम् ॥
३९
४०
* इदमर्थे नातीव संगतम् ।
४१
४२
४३
४४
४५