SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ २२६ षड्विंशत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । वसिष्ठ उवाचस्वमातृभ्यः स्वबन्धुभ्यः कन्याभिर्यदुदीरितम् । तथैव ते प्रवक्ष्यामि पुण्यपापशुभाशुभान् ॥ ६ कन्या ऊचु:गन्तव्यो यमलोको हि प्राणिभिश्च चतुर्विधैः। संत्रासजननो घोरो विवशैः सर्वदैव हि ॥ ७ गर्भस्थेनर्जायमानैश्च बाले स्तरुणमध्यमः । स्त्रीपुंनपुंसकैद्धेर्यातव्यं सर्वजन्तुभिः ॥ शुभाशुभफलं तत्र देहिनां प्रविचार्यते । चित्रगुप्तादिभिः सद्भिर्मध्यस्थैः समदर्शिभिः ॥ ९ न तत्र प्राणिनः सन्ति ये न यान्ति यमालयम् । अवश्यं हि कृतं कर्म भोक्तव्यमविचारतः १० अत्र ये शुभकर्माणः सौम्यचित्ता दयान्विताः । ते नरा यान्ति सौम्येन पथा यमनिकेतनम् ११ माघमासे तु संप्राप्ते ये स्नानमरुणोदये । कुर्वन्ति हरिगोविन्दमाधवेति नरोत्तमाः ॥ १२ ते यान्ति सुखमार्गेण यमलोकं सुखावहम् । किंचिदभ्युदिते सूर्ये स्नाता ये बदरीफलम् ॥ १३ माघमासे प्रयच्छन्ति ते यान्ति मुदिता नराः । माघे प्रशस्तं कदलीफलदानं हि तत्पदाः ॥१४ खादन्तः सत्फलं हृष्टाः प्रयान्ति यममन्दिरम् । तिलान्ददाति यो माघे स्नानं कृत्वाऽरुणोदये१५ सुखेन सुप्रसन्नात्मा सोऽपि याति यमालयम् । माघे मास्युषसि स्नात्वा दद्यादामलकं तु यः१६ प्रयाति सोऽतेजस्वी वैवस्वतनिकेतनम् । पादुकां पादरक्षां च यो ददाति द्विजन्मनाम् ॥ १७ स वराश्वेन महता सुखं याति यमालयम् । छत्रदानेन गच्छन्ति पथा साभ्रेण देहिनः ॥ १८ दिव्याम्बरधरास्तत्र यान्ति वस्त्रप्रदायिनः । शिविकावाहदानेन सद्रथेन सुखं व्रजेत् ॥ १९ शय्यासनप्रदानेन सुखं यान्ति सविश्रमाः। आरामकर्ता छायासु शीतलासु सुखं व्रजेत् ॥ २० यान्ति पुष्पकयानेन पुप्पारामप्रदायिनः । देवायतनकर्तारो यतीनामाश्रमस्य च ॥ २१ अनाथमण्डपानां च क्रीडन्तो मन्दिरोत्तमे । पथि विश्रम्य विश्रम्य प्रयान्ति यममन्दिरम् ॥२२ देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकाः। पूज्यमाना नरा यान्ति कामिकेन पथा सुखम् ।। २३ द्योतयन्तो दिशः सर्वा यान्ति दीपप्रदायिनः । प्रतिश्रयपदाता च सुखं याति गृही सुखम् ॥२४ सर्वकामसमृद्धेन पथा गच्छन्ति गोप्रदाः । येऽन्नपानीयदातारस्ते तृप्ता यान्ति सत्पथा ॥ २५ आौषधमदातारः सुखं यान्ति निरामयाः। विश्राम्यमाणा गच्छन्ति गुरुशुश्रूषणे रताः ॥२६ पादशौचप्रदानेन शीतलेन पथा व्रजेत् । पादाभ्यङ्गं तु यो दद्यान्माघमासे द्विजन्मनाम् ॥ २७ मनोज्ञतुरगारूढः सुखं याति यमालयम् । हेमरत्नप्रदानेन विमानेनैव गच्छति ॥ रूप्यानड्डाह(डुत्प)दानेन रथयानेन गच्छति । सर्वकामसमृद्धात्मा भूमिदानेन गच्छति ॥ २९ अन्नपानप्रदानेन पिबन्खादन्स गच्छति । ताम्बूलं ये प्रयच्छन्ति माघमामे विशेषतः॥ ३० शोभितेन पथा यान्ति सुगन्धवदनाश्च ते । प्रातर्माघे नरः स्नात्वा घृतदानं करोति यः॥ ३१ ज्योतिर्मयेन यानेन वैवस्वतपुरं व्रजेत् । कूष्माण्डं यो द्विजेन्द्राय माघे स्नात्वा समर्पयेत् ॥ ३२ हिमशुभ्रविमानेन स सुखं याति तृप्तिमान् । तण्डुलाढकदानेन यमलोकं मुखं व्रजेत् ॥ ३३ ओषध्यः फलपाकान्ता माघमासे फलन्ति याः। तासां दानेन सर्वासां सर्वभोगसमन्वितः॥३४ खादन्नश्नन्यथाकाममन्तकालयमश्नुते । इत्यादिदाननिरतैर्माघस्नानपरैः सदा ॥ नानादानरतेश्चैव नानाव्रतपरायणेः । वैवस्वतस्य नगरी परिपूर्णा समन्ततः॥ विशेषण विराजन्ते माघस्नानपरायणाः। विशेषाद्धर्मराजेन पूजितास्तत्र भोगिनः॥ ३७ ३६
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy