________________
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेवसिष्ठ उवाच
तथेति गत्वा कदलीवनस्थाः कन्याः समानीय दवुर्जवेन ।
संप्रेषयामास यमोऽपि शीघ्रमदृश्यरूपेण स विषकन्याः ॥ यथा सुप्तोत्थिताः पूर्व तथा कूपात्समुत्थिताः । जहर्षुस्तज्जनन्योऽथ बाला दृष्ट्वा सचेतनाः॥४१ परिधाय निजं वासः पूर्ववद्विजकन्यकाः । आहूय जननी बालाः स्वकीयं विविशुस॒हम् ॥ ४२
प्राणापहारी भगवान्प्रसन्नः प्रोवाच वाक्यं मृगशृङ्गमेनम् ।
वृणीष्व भूयोऽपि वरं ददामि स्तोत्रेण संतुष्टमवेहि मां त्वम् । मृगशृङ्ग उवाच
मया कृतं स्तोत्रमिदं त्वदीयं यः कोऽपि भक्त्या शृणुयात्पठेद्वा ।
तस्यापमृत्युभविता न पीडा पापी न भूयात्स भवेचिरायुः ॥ यम उवाच
तथाऽस्तु विप्रोत्तम कुत्सपुत्र शृणुष्व भूयोऽपि रहस्यमेकम् । अवाच्यमेतद्भुवि नास्तिकानां वाच्यं प्रयत्नादिदमास्तिकानाम् ॥ चतुर्दशीमङ्गलवारयोगे यः कृष्णपक्षे तिलतर्पणं च ।
कृत्वा तदानीं स्तवमेवमुक्त्वा लभेत कामानखिलान्स मर्त्यः ॥ वसिष्ठ उवाच
इत्थं वरं विप्रवराय दत्त्वा सार्ध गणैरन्तरधत्त देवः। विमोऽपि लब्ध्वा वरमकेपुत्रात्स्वमाश्रमं हृष्टमनाः प्रपेदे ॥
यमस्तुतिमिमां पठेदनुदिनं हि यो मानवो
न तस्य यमयातना भवति च प्रसन्नो यमः। कदाचिदपि मृत्युनाऽप्यभिभवो न तत्संतताविहैव च परत्र च श्रियमुपैति न व्याधयः॥
४८ इति श्रीमहापुगणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्टदिलीपसंवादे धर्मराजस्तोपाख्यानं नाम
पञ्चविंशत्यधिकद्विशततमोऽध्यायः ॥ २२५ ॥ (७) आदितः श्लोकानां समष्ट्यङ्काः-४२८८५
अथ षडविंशत्यधिकद्विशततमोऽध्यायः ।
वसिष्ठ उवाचसमागतास्तु ताः कन्या यमलोकादनिन्दिताः । स्वमातृभ्यः स्वबन्धुभ्यस्तत्र वृत्तान्तमब्रुवन् ॥१ पापिनां यातनाश्चापि सुकृतीनां गतिं तथा । तनिशम्य जनाः सर्वे भीता विस्मितमानसाः ॥२ अन्येधुरपि ना वालाः प्रातरुत्थाय सत्वराः । माघस्नानं यथापूर्व कर्तुं प्रापुर्मरुद्धाम् ॥ ३
दिलीप उवाचसमागतास्तु ताः कन्या यमलोकादनिन्दिताः । स्वमातृभ्यः स्वबन्धुभ्यस्तत्र वृत्तान्तमत्रुवन्।। ४ पापिनां यातनाश्चापि सुकृतीनां गतिं तथा । विस्तराच्छ्रोतुमिच्छामि पुण्यपापशुभाशुभान् ॥ ५