SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेवसिष्ठ उवाच तथेति गत्वा कदलीवनस्थाः कन्याः समानीय दवुर्जवेन । संप्रेषयामास यमोऽपि शीघ्रमदृश्यरूपेण स विषकन्याः ॥ यथा सुप्तोत्थिताः पूर्व तथा कूपात्समुत्थिताः । जहर्षुस्तज्जनन्योऽथ बाला दृष्ट्वा सचेतनाः॥४१ परिधाय निजं वासः पूर्ववद्विजकन्यकाः । आहूय जननी बालाः स्वकीयं विविशुस॒हम् ॥ ४२ प्राणापहारी भगवान्प्रसन्नः प्रोवाच वाक्यं मृगशृङ्गमेनम् । वृणीष्व भूयोऽपि वरं ददामि स्तोत्रेण संतुष्टमवेहि मां त्वम् । मृगशृङ्ग उवाच मया कृतं स्तोत्रमिदं त्वदीयं यः कोऽपि भक्त्या शृणुयात्पठेद्वा । तस्यापमृत्युभविता न पीडा पापी न भूयात्स भवेचिरायुः ॥ यम उवाच तथाऽस्तु विप्रोत्तम कुत्सपुत्र शृणुष्व भूयोऽपि रहस्यमेकम् । अवाच्यमेतद्भुवि नास्तिकानां वाच्यं प्रयत्नादिदमास्तिकानाम् ॥ चतुर्दशीमङ्गलवारयोगे यः कृष्णपक्षे तिलतर्पणं च । कृत्वा तदानीं स्तवमेवमुक्त्वा लभेत कामानखिलान्स मर्त्यः ॥ वसिष्ठ उवाच इत्थं वरं विप्रवराय दत्त्वा सार्ध गणैरन्तरधत्त देवः। विमोऽपि लब्ध्वा वरमकेपुत्रात्स्वमाश्रमं हृष्टमनाः प्रपेदे ॥ यमस्तुतिमिमां पठेदनुदिनं हि यो मानवो न तस्य यमयातना भवति च प्रसन्नो यमः। कदाचिदपि मृत्युनाऽप्यभिभवो न तत्संतताविहैव च परत्र च श्रियमुपैति न व्याधयः॥ ४८ इति श्रीमहापुगणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्टदिलीपसंवादे धर्मराजस्तोपाख्यानं नाम पञ्चविंशत्यधिकद्विशततमोऽध्यायः ॥ २२५ ॥ (७) आदितः श्लोकानां समष्ट्यङ्काः-४२८८५ अथ षडविंशत्यधिकद्विशततमोऽध्यायः । वसिष्ठ उवाचसमागतास्तु ताः कन्या यमलोकादनिन्दिताः । स्वमातृभ्यः स्वबन्धुभ्यस्तत्र वृत्तान्तमब्रुवन् ॥१ पापिनां यातनाश्चापि सुकृतीनां गतिं तथा । तनिशम्य जनाः सर्वे भीता विस्मितमानसाः ॥२ अन्येधुरपि ना वालाः प्रातरुत्थाय सत्वराः । माघस्नानं यथापूर्व कर्तुं प्रापुर्मरुद्धाम् ॥ ३ दिलीप उवाचसमागतास्तु ताः कन्या यमलोकादनिन्दिताः । स्वमातृभ्यः स्वबन्धुभ्यस्तत्र वृत्तान्तमत्रुवन्।। ४ पापिनां यातनाश्चापि सुकृतीनां गतिं तथा । विस्तराच्छ्रोतुमिच्छामि पुण्यपापशुभाशुभान् ॥ ५
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy