________________
र
२२५ पञ्चविंशत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
घण्टारवध्वनितदिङ्मुखतुङ्गशृङ्गफूत्कारभीषणमहामहिषस्थिताय । नाराचशक्तिमुसलासिगदात्रिशूलपाशाङ्कुशैविलसदष्टमहाभुजाय ॥ सद्भिश्चतुर्दशभिरेव शुभाशुभानि सम्यग्विचारयति शास्ति च साक्षिभिर्यः। तस्मै नमः सकललोकशमाय शान्तरूपाय दक्षिणदिशापतये यमाय ॥ २३ भव्याय भानुतनयाय भयापहाय नेत्रप्रियाय नियमस्थितमानवानाम् । सावर्णिमन्दमनुमातृसपत्नजाय वैवस्वताय वरदाय नमः शुचीनाम् ॥ बद्ध्वा दृढं निजभटैनिहितान्पुरस्ताद्धोरेष्वनेकनरकेषु निपात्य पापान् । छिन्धीति भिन्धि दह शोपय पेपयेति तुभ्यं नमः कथयते यमुनाग्रजाय ॥ २५ रक्तान्तवृत्तनयनाय वृकोदराय भीतिप्रदाय भृकुटीकुटिलाननाय । नीलाय निष्ठुरभटैनियमविहीनान्सतर्जते सततमस्तु नमोऽन्तकाय ॥ दूरे विलोक्य निजकर्मरतान्विमाने प्रत्युद्गताय रचिताञ्जलिबन्धनाय । संज्ञासुताय सरसीरुहलोचनाय तुभ्यं नमो विहितपञ्चमहाऋतूनाम् ॥ विश्वाधिकाय विमलाय विचक्षणाय विश्वंभराय विधिविष्णुशिवप्रियाय ।
सत्साक्षिणे सदसदाचरणेऽखिलानां शश्वनमः सकललोकपरायणाय ॥ २८ वसिष्ठ उवाचइति स्तुत्वा नमस्कारमकरोदण्डवद्भुवि । दक्षिणाशापतिं ध्यायन्दाक्षिण्यकरुणालयम् ॥ २९ ततः प्रसबो भगवान्यमो वैवस्वतोऽन्तकः । प्रादुरासीन्महातेजाः प्रसन्नवदनाम्बुजः ॥ श्वेतमाल्याम्बरधरो नानाभरणभूषितः । महावाहुर्विशालाक्षो महालावण्यशोभितः ॥ ३१ संतोषोत्फुल्लनयनैः प्रसन्नाननपङ्कजैः । मृदुवाक्यैः सुवेशैश्च सर्वाभरणभूषितैः ॥ समस्तायुधसंपनैः सुगुणविनयोज्ज्वलैः । सेव्यमानः सदापालसिंहस्कन्धैः स्वकिंकरैः ॥ ३३ सदस्यैरपि मध्यस्थैर्धर्मिष्ठैः सूक्ष्मदर्शिभिः । सर्वशास्त्रार्थतत्त्वज्ञैर्महाक्रतुषु दीक्षितैः ॥ किरीटहारकेयूरमणिकुण्डलिभिप । परितः सेवितोदीरैर्मुनेस्तस्य पुरोऽभवत् ॥ [*मुनिमुत्थाप्य बाहुभ्यां समालिङ्गयेदमब्रवीत् ॥
यम उवाचस्तवेनानेन संतुष्टो वरदोऽहमिहाऽऽगतः ] । वृणीष्व मत्तोऽभिमतं वरमिष्टं ददामि ते ॥ ३६
वसिष्ठ उवाचतच्छ्रुत्वा वचनं तस्य समुत्थाय मुनीश्वरः । प्रहर्षोत्फुल्लनयनस्तं समालोक्य विस्मितः ॥ ३७
कृतान्तमासाद्य कृती कृतार्थः कृताञ्जलिः कृत्यमुवाच तासाम् ।
प्राणप्रदानं कुरु कन्यकानां पुनः पुनस्त्वामिदमेव याचे ॥ वसिष्ठ उवाच
तद्वाक्यमाकर्ण्य स धर्मराजः स्वकिंकरान्पार्श्वगतानुवाच । कन्याश्चतस्रः सहसाऽऽनयध्वमुद्यानमध्ये कदलीवनस्थाः ॥ + संधिरार्षः । * धनश्चिद्वान्तर्गतः पाठः ख. पुस्तकस्थः ।
१०. 'नैः मगुणै।
३४
२१४