________________
१७०४ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेपुण्यदानं कृतं मह्यं त्वया स्वर्गोपलब्धये । कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि मुनीश्वर ॥ नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ।।
वसिष्ठ उवाचइत्युक्त्वा स ययौ स्वर्ग सत्सङ्गः सद्गतिप्रदः॥
महानुभावो मृगशृङ्गनामा मतगजत्वात्परिमोच्य वैश्यम् । स्वयं पुनस्तद्गलदघ्नतोये तुष्टाव तिष्ठन्दिननाथसूनुम् ॥ इति श्रीमहापुराणे पाछे माघमाहात्म्ये वसिष्ठदिलीपसंवादे गजमोक्षो नाम
चतुर्विशत्यधिकद्विशततमोऽध्यायः ।। २२४ ॥ (६) आदितः श्लोकानां समष्ट्यङ्काः-४२८३७
अथ पञ्चविंशत्यधिकद्विशततमोऽध्यायः ।
or morw १ .
मृगशृङ्ग उवाच* यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ॥ १ औदुम्बराय दनाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥ दंष्ट्राकरालवक्त्राय भृकुटीक्रूरचक्षुषे । ऊर्वरोम्णे महारोम्णे प्रलम्बोष्ठाय ते नमः ।। अनेकबाहवे तुभ्यं नमोऽनन्तनखाय च । अञ्जनाद्रिसमच्छायविग्रहायोग्ररूपिणे ॥ नमो भीषणवेषाय पापिनां भयदायिने । तर्जते कालदण्डेन सर्वायुधधराय च ॥ महामहिषवाहाय दीप्ताग्निसमचक्षुषे । महते मेरुरूपाय रक्तमाल्याम्बराय च ॥ प्रलयाम्बुदघोषाय प्रलयानिलरंहसे । पिवते सागरमपि ग्रसते चाखिलं जगत् ।। अनते पर्वतानास्यादग्निमुद्गिरते नमः । मृत्युना कालरूपेण घोरेणानलवर्चसा ॥ व्याधिभिर्बहुभिः पार्थे सेव्यमानाय ते नमः । सहितायोग्रया मार्या महामार्याऽतिघोरया ॥ ९ ईशाकाररूपाय पापिष्ठानां नमो नमः । प्रफुल्लपङ्कजाकारप्रसन्नवदनाय च ॥ कारुण्यपूर्णनेत्राय पितृरूपाय ते नमः। महामृदुलकेशाय धूरेखाश्चितचक्षुषे ॥ ११ मनोजश्मश्रुवक्त्राय पकविम्बोष्ठशोभिने । द्विभुजाय प्रसन्नाय जाम्बूनदवपुष्मते ॥ सर्वाभरणयुक्ताय रत्नपीठस्थिताय च । श्वेतमाल्याम्बराढयाय श्वेतच्छत्रोपशोभिने ॥ १३ लसच्चामरहस्ताभ्यामुभाभ्यामुभयोरपि । पार्थयोदिव्यनारीभ्यां वीज्यमानाय ते नमः ॥ १४ रत्नग्रेवेयरम्याय रत्नकुण्डलशोभिने । रत्नकेयूरहाराय नानारत्नकिरीटिने ॥ कूलंकषकृपादृष्ट्या पश्यते मित्ररूपिणे । सर्वसंपत्समृद्धाय सौभाग्यनिलयाय च ॥ सभासद्भिरुपास्याय धर्माधर्मविचक्षणः । धर्मेण शुभ्ररूपेण सत्येन शुभलक्ष्मणा ॥ शमेन शशिवर्णेन दमेन क्षीरतेजसा । आचारेण विशुद्धेन वर्णाश्रमभवेन च ॥ सेविताय महापाचे मंयमन्याः मभान्तरे । साधूनां स्निह्यते शश्वत्माणानर्पयते गिरा ॥ १९ पाचा तोषयते साधून्सर्वस्त्रं ददते गुणः । सदासंतुष्टरूपाय सज्जनानां नमो नमः ॥
नमः कृतान्ताय कृपाकराय कृतक्रियाणां कृतिनां हिताय । सत्सङ्गिने संयमनीश्वराय धर्मात्मने धर्मकृतां प्रियाय ॥