________________
२२४ चतुर्विंशत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
सौभाग्यमाचारमपत्यवृद्धिं सत्संगतिं सत्यमुदारभावम् । ख्यातिं च शौर्ये च बलं ददाति किं किं न दद्यात्सुत माघमासः ॥ माघस्रनेन सुप्रीतो माधवस्ते मनोरथम् । पूरयिष्यति पुण्यात्मन्पुण्डरीकायतेक्षणः ॥ वसिष्ठ उवाच -
इति पितृवचनं निशम्य सत्यं मुदितमना मृगशृङ्गनामधेयः । पुनरपि पितरं प्रणम्य मूर्ध्ना हृदि हरिमेव दिवानिशं निदध्यौ ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे मात्रमाहात्म्ये वसिष्टदिलीपसंवादे त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥ २२३ ॥ (५) आदितः श्लोकानां समथ्यङ्काः - ४२७२९
अथ चतुर्विंशत्यधिकद्विशततमोऽध्यायः ।
१७०१
५८ ५९
विमले कमले सुवृत्तके सुरसैत्यादिभिरेव नामभिः । उप मुहुर्मुहुर्विषण्णा विलपन्ति स्म तदीयमातरः ॥
* संधिरार्षः ।
६०
वसिष्ठ उवाच -
१
३
४
अथ भोजपुरे तस्मिन्नु थ्यो मुनिपुंगवः । सुवृत्ता नाम तस्याऽऽसीत्कन्या कमललोचना ॥ सा माघमासे कन्याभिः सखीभिः सह मज्जति । प्रातरेव समुत्थाय कावेर्याः पश्चिमौयसि ॥ २ सह्यपादोद्भवे देवि श्रीरङ्गोत्सङ्गगामिनि । श्रीकावेरि नमस्तुभ्यं मम पापं विनाशय || मरुधे महाभागे माघमासि निमज्जताम् । महापापहरे मातर्मङ्गलानि प्रयच्छ मे ॥ पतिं देहि धनं देहि सुतं देहि मनोरथान् । पातित्रत्यं तथा देहि मह्यं पश्चिमवाहिनि ॥ इत्थं मन्त्रं समुच्चार्य नमस्कृत्य कवेरजाम् । विवस्वत्युदिते किंचित्सुवृत्ता स्नाति नित्यशः ॥ ६ इत्थमब्दत्रयं माघे स्नानमेषा चकार वै । अस्याथरित्रं नित्यं च कौशलं गृहकर्मणि ॥ दृष्ट्वा पितामहृष्टात्मा कस्मै देयेत्यचिन्तयत् । अथ सूनोर्विवाहार्थं वत्सस्य ब्रह्मचारिणः ।। उचथ्यस्य सुतामैच्छत्कुत्सो वर्तु वराननाम् ||
७
उत्कृष्टरूपामुरुलक्षणाढ्यामुपाधिशून्यामुभयत्र गुद्धाम् । उचथ्यकन्यामुपमानहीनामुद्रोदुमेनां चकमे स वत्सः ॥
१०
कदाचित्तु सुवृत्ता सा सखीभिस्तिसृभिः सह । माघस्नानाय कावेरीकूलमापारुणोदये || तदा वनद्विपः कञ्चिद्वासिताभिर्मदोद्धतः । उत्तस्थौ बृंहितं कुर्वशुण्डाफूत्कार भीषणः ॥ ११ तं दृष्ट्वा भयवित्रस्ताः सुवृत्ताद्याः सुलोचनाः । दुद्रुवुर्दूरमध्वानं गजोऽप्यनुययौ च ताः ॥ १२ कन्यास्तिस्रस्तु (श्चतस्रो) वेगेन निश्वासोच्छ्वासपीडिताः । तृणच्छन्ने महाकूपे न्यपतञ्जलवर्जिते ॥ निपत्य विलाः सद्यो गतप्राणास्तदाऽभवन् । अनागतासु तास्वेवं देशकालेषु तासु च ( ? ) ।। १४ मातरः पितरस्तासां विचिन्वन्तोऽथ बभ्रमुः । वनाद्वनं परिभ्राम्य गुल्माङ्गुल्मं व्यलोकयन् ॥ १५ कचित्कचित्परिभ्रष्टत्रस्त्राण्याभरणानि च । दृष्ट्वा तदनुसारेण गच्छन्तो दीन चेतसः ॥ १६ पातालसंनिभं कूपं ददृशुर्हगगोचरम् । गतासूरपि ता वीक्ष्य कन्याः कमललोचनाः ॥ रुरुदुर्दुःस्वरं घोरं कुरर्य इव दुःखिताः ।
1
१७
१८