SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ २२४ चतुर्विंशत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । सौभाग्यमाचारमपत्यवृद्धिं सत्संगतिं सत्यमुदारभावम् । ख्यातिं च शौर्ये च बलं ददाति किं किं न दद्यात्सुत माघमासः ॥ माघस्रनेन सुप्रीतो माधवस्ते मनोरथम् । पूरयिष्यति पुण्यात्मन्पुण्डरीकायतेक्षणः ॥ वसिष्ठ उवाच - इति पितृवचनं निशम्य सत्यं मुदितमना मृगशृङ्गनामधेयः । पुनरपि पितरं प्रणम्य मूर्ध्ना हृदि हरिमेव दिवानिशं निदध्यौ ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे मात्रमाहात्म्ये वसिष्टदिलीपसंवादे त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥ २२३ ॥ (५) आदितः श्लोकानां समथ्यङ्काः - ४२७२९ अथ चतुर्विंशत्यधिकद्विशततमोऽध्यायः । १७०१ ५८ ५९ विमले कमले सुवृत्तके सुरसैत्यादिभिरेव नामभिः । उप मुहुर्मुहुर्विषण्णा विलपन्ति स्म तदीयमातरः ॥ * संधिरार्षः । ६० वसिष्ठ उवाच - १ ३ ४ अथ भोजपुरे तस्मिन्नु थ्यो मुनिपुंगवः । सुवृत्ता नाम तस्याऽऽसीत्कन्या कमललोचना ॥ सा माघमासे कन्याभिः सखीभिः सह मज्जति । प्रातरेव समुत्थाय कावेर्याः पश्चिमौयसि ॥ २ सह्यपादोद्भवे देवि श्रीरङ्गोत्सङ्गगामिनि । श्रीकावेरि नमस्तुभ्यं मम पापं विनाशय || मरुधे महाभागे माघमासि निमज्जताम् । महापापहरे मातर्मङ्गलानि प्रयच्छ मे ॥ पतिं देहि धनं देहि सुतं देहि मनोरथान् । पातित्रत्यं तथा देहि मह्यं पश्चिमवाहिनि ॥ इत्थं मन्त्रं समुच्चार्य नमस्कृत्य कवेरजाम् । विवस्वत्युदिते किंचित्सुवृत्ता स्नाति नित्यशः ॥ ६ इत्थमब्दत्रयं माघे स्नानमेषा चकार वै । अस्याथरित्रं नित्यं च कौशलं गृहकर्मणि ॥ दृष्ट्वा पितामहृष्टात्मा कस्मै देयेत्यचिन्तयत् । अथ सूनोर्विवाहार्थं वत्सस्य ब्रह्मचारिणः ।। उचथ्यस्य सुतामैच्छत्कुत्सो वर्तु वराननाम् || ७ उत्कृष्टरूपामुरुलक्षणाढ्यामुपाधिशून्यामुभयत्र गुद्धाम् । उचथ्यकन्यामुपमानहीनामुद्रोदुमेनां चकमे स वत्सः ॥ १० कदाचित्तु सुवृत्ता सा सखीभिस्तिसृभिः सह । माघस्नानाय कावेरीकूलमापारुणोदये || तदा वनद्विपः कञ्चिद्वासिताभिर्मदोद्धतः । उत्तस्थौ बृंहितं कुर्वशुण्डाफूत्कार भीषणः ॥ ११ तं दृष्ट्वा भयवित्रस्ताः सुवृत्ताद्याः सुलोचनाः । दुद्रुवुर्दूरमध्वानं गजोऽप्यनुययौ च ताः ॥ १२ कन्यास्तिस्रस्तु (श्चतस्रो) वेगेन निश्वासोच्छ्वासपीडिताः । तृणच्छन्ने महाकूपे न्यपतञ्जलवर्जिते ॥ निपत्य विलाः सद्यो गतप्राणास्तदाऽभवन् । अनागतासु तास्वेवं देशकालेषु तासु च ( ? ) ।। १४ मातरः पितरस्तासां विचिन्वन्तोऽथ बभ्रमुः । वनाद्वनं परिभ्राम्य गुल्माङ्गुल्मं व्यलोकयन् ॥ १५ कचित्कचित्परिभ्रष्टत्रस्त्राण्याभरणानि च । दृष्ट्वा तदनुसारेण गच्छन्तो दीन चेतसः ॥ १६ पातालसंनिभं कूपं ददृशुर्हगगोचरम् । गतासूरपि ता वीक्ष्य कन्याः कमललोचनाः ॥ रुरुदुर्दुःस्वरं घोरं कुरर्य इव दुःखिताः । 1 १७ १८
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy